________________
૧૦૨
गा० २५८-- गड्डुरी - गड्डरी-गद्गदी । गद् गद् इति शब्दः यस्याः सा गद्गद्ाब्दी
गद्गदी पृ० ८।१।२१९॥
गामेणी - गाणी - ग्रामणी । ग्रामस्य एणी इंव ग्रामैणो-आमनी हरणी, एण- अमर० । अलि यि० ।
O
गछ । गंछ । गाञ्छ गाञ्छ्+अ गाञ्छू ग्रथने गंछअ) गंछअ) गाञ्छक) गाञ्छ+अक) सौत्रो धातुः ।
ग्रन्थक-ग्रन्थ्+अक । ग्रन्थ कौटिल्ये | पृष०
गहणी - गहणी - ग्रहणी । बलात्कारेण या गृह्यते सा ग्रहणी । ग्रहू +अनी । ग्रह उपादाने । गृहिणी
गहर–गहर-गृध्र (गृधर-गहर ) गृध्+र (उ० ३८८ ) गृधू अभिकाङ्क्षायाम् । गृधर-गृध्+अर् (७७९५० ४०3 ) । गृधू अभिकाङ्क्षायाम् ।
1
गांडीव - गांडीव - गाण्डीव ( गाण्डि : धनुष्पर्व - गाण्डिः अस्ति अस्य गाण्डीवम् ( गाण्डिव ( ७१२१४४ (७० ११४) । अलि भि० गण्ड्+इ | गण्ड् वदनैकदेशे ।
गा० २५९ - गहिय - गहिय-ग्रहित - ग्रह : - वक्रग्रहः अस्ति अस्य । ग्रह्+इत । गवत्त-गवत्त-गवत्त । गो+अत्त | अद्+त-पृ । अद् भक्षणे ।
गहिया - गहिया - गृहीता । ग्रह+ईता | ग्रह उपादाने ।
गंधल्या-गंधल्या - गन्धलता - गन्धस्य लता ।
गन्धरता - गन्धे रता । " गन्धवहा नासा" - अभ२० | "गन्धज्ञा नासिका " - लि० यि० ।
गडडी - गडडी - गद्गदी गडगडी । गद् शब्दे -
शब्द ग गडाटना अनु२९३५ छे. गद्+अ । (॥० १४ ) गदगदः अस्ति यस्यां सा गदगद् +ई । “एते अनुकरणशब्दाः " ( ० १४ )
गा० २६० - गणसम-गणसम- गणसम ।
गल्ल फोड-गल्ल फोड-गल्लस्फोट- गल्लं स्फोटयति = गल्लस्फोट: । गल्ल+स्फोट्+ अ । स्फुट विकसने विसरणे भेदे च । गल्लः “गल्यते अनेन गल्ल:" –અભિ॰ ચિ॰ કપેાલની ઉપરના ભાગ. गह्कल्लोल-गद्दकल्लोल-प्रहकल्लोल | अलि० थि० वृत्तौ । “अभ्रपिशाचः ग्रहकल्लोलश्च देश्याम्" - अभ२० क्षी२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org