________________
१०१
० २५५-गंज-गंज-गब्ज। “गजो भाण्डागारे"-भ सने । मलि ।
गड्डी-गड्डी-गन्त्री। गज्ज-गज्ज-गाज्य । गज्+य । गज् मदने अव्यक्तशब्दे च ।।
ग्राह्य -पृषी० गढ-गढ-गर्त । गड्ढ-गड्ढ-गर्त । गलिय-गलिय-गलित ।
गणेत्ती-गणेत्ती-गणयित्री । गणय्+इ+तृ+ई । गण संख्याने । 1० २५६-गहण-गहण-गहन । “गहनं वनम्"-अभ२० । अनि यि० ।
डैम भने । गंडीरी-गंडीरी-गण्डिका । मलि० यि० । गण्ड्+इका । गण्ड् वदनैक
देशे । (Bl०६११) । गण्डीर-सभ२० । गण्डकी-डैम अने। गण्डकतरी गण्डीरी-गण्ड्+ईर+ई-षो.
खण्डयतरी-खण्ड्यते या सा खण्ड्या, अतिशयेन खण्ड्या-खण्ड्यतरी । गत्ताडी-गत्ताडी-गवत्ताटी । गावः अदनार्थ अटन्ति यस्यां सा गवत्ताटी।
गो+अत्त+अट् । अद्+त-अत्त-पृष।० अदई । अद् भक्षणे, अद्
गतो। गाणी-गाणी-गवादनी । गावः अदन्ति यस्यां सा गवादनी । गो+अद्+अनी । गवायणी-गवायणी-गवादनी । गदन्भ-गदब्भ-गर्दभ्य-गधेडा नो भवानगर्दभशब्द इव यः शब्दः
ध्वन्यतेनार्दभ्यः । गर्दभ्+य । १० २५७-गंधिय-गंधिय-गन्धिक ।
गद्दिय-गद्दिय-गर्दित । गर्द।इत । गर्दु शब्दे । गद्दह-गद्दह-गर्दभ-"गर्दभं कुमुदश्वेते"-डैम बने । “कैरवं गर्दभाह्वयम्"
समि० यि० । गदिणी-गंदिणी-गर्दिनी । गर्दः यस्याम् अस्ति गर्दिनी । गर्द+अ । गर्द
शब्दे । गन्धिनी-गन्धः यस्याम् अस्ति गन्धिनी । गन्ध्+अ । गन्ध् अर्दने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org