________________
खवडिय-वडिय-खपतित । खे पतितम् खपतितम्-माशिमा पrg.
स्खलन पाम-मेलर ५७. खुंडय-खुंडय-खुण्डक । खुण्ड्+क । खुण्ड:-गतिवैकल्यम्-१२।१२ गति न ___यवी. खुण्ड+अ । खुण्ड गतिवैकल्ये ।। खंधयट्ठी-खधयट्ठी-स्कन्धष्टि। स्कन्धः एव यष्टिः स्कन्धयष्टिः २४५३५ यष्टि. खंधमंस-खंधमंस-स्कन्धर्मस । स्कन्ध+अंस-२४५ मने सस मन्न ५५५
પદો છે. એ બે વચ્ચે જૂ વધારાને છે. – પૃષ૦ खलइय-खलइय-खलगित । खे लगितम्-खलगितम्-माशमांसासमेटने
पाली. ख+लग्+इत । लगे सङ्गे । गा० २४६-खडहडी-खडहडी-खटहती। खटं तृणम् हृतं यया सा-खटहती
धासने सई नारी. "खट: तृणम्"-अभ२० । डैम भने । भलिगा। खट+हृत+ई (२।४।४७) हृ+त । हृ हरणे । खंधीयार-खंधीयार-स्कन्दिकधार । स्कन्दनम् स्कन्दः-शोषणम् । स्कन्दः
अस्ति अस्मिन् स्कन्दिन्-मां शाषणने गुष्प छ ते-शोषण ४२नारसमि. स्कन्दियुक्तं कम्-जलं धारयति इति-स्कन्दिकधारः -पोर
स्कन्द्+अ । स्कन्द् गति-शोषणयोः । खडइय-खडइय--खटकित । खटकः-खट:-तृणम् , यत् खटकवद् आचरति
तत् खटकितम्-तृ-धास- संयित. खटक+इत-षो. खवलिय-खबलिय-कोपलयित । कोपस्य लयः-संश्लेषः-कोपलयः । कोप
लयः संजातः अस्मिन् कोपलयित-पृषी० खरहिय-खरहिय-खरहृदय । गा० २४७-खारय-खारय-क्षारक । "क्षारकः जालकं कलिकः कोरकः"-24भ२०
समि० यि० । म स० । "क्षरति प्रसूयते क्षारकः नवकलिकावृन्दम्”सम२० क्षी२० । खाइया-खाइया-खातिका । खाता एव खातिका । खन्+त । खन् अव:
दारणे । खात-माहेस. - "परिखा खेय-खातिके"-मलि. यि - "खाता एव खातिका दुर्गवेष्टनहेतुः" मलिक यि -साने ती
ખોદેલી ખાઈ. खारफेिडी-वारंफिडी-झारस्फेटि । खाडइय-खाडइय-खाटकित ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org