________________
खच्चोल-खच्चोल-खच्चोल । खच भूतप्रादुर्भावे माध० । खादि
इति खच्चोल: । खच+ओल । (GUI. ४.५)। चक तृप्तौं प्रतीघाते
चकते इति खच्चोल:-षो० ।- - - खंजण-खंजण-खञ्जन । खअति गच्छताम् आगच्छतां च गतिवैकल्यं करोति
इति खञ्जनः । खङ्ग्+अन । खज्र गतिवैकल्ये । ता-मावता લોકોને તેમની ગતિમાં જે વિકલવતા કરે–ગતિને બરાબર ન થવા
हे ते ५०11-॥-६१. खग्गिअ-खग्गिअ-खाङ्गिक-पग धारण ४२नारे।-गामना माति खड़+
इक । खडति भिनत्ति इति खड्गः । खड्ग (उ०६२) । खड
भेदे । गा० २४४-खट्टिक्क-खट्टिक्क-खट्टिक । “खट्टिको मांसविक्रयी"-म सने ।
"कौटिकः मासिक:"-सभ२० । कौटिक-मांस वेयना२. खट्टयति प्राणान खट्ट+इक (७० ४५) खट्ट संवरणे । खल्लिरी-खल्लिरी-खल्लिरी । खलम् ईरयति या सा खल्लिरी-खल+ईरी
-Yषो०-पलने-४ने-प्रेरण। ४२नार. खुल्लिरी-खुल्लिरी-खुल्लिरी । खुल्लं नीचम् ईरयति या सा खुल्लिरी ।
खुल्ल+ईरी-पृषो० "खुल्लकः स्वल्प-नीचयोः” डैम अने ।
खुल्लिरी-क्षुल्लिरी-क्षुल्लं क्षुद्रम् ईरयति या सा क्षुल्लिरी-क्षुल्ल्+ईरी -षो०-क्षुदने प्रेर। ४२नार सत. “क्षुल्लं तुच्छम्'-५२०, અભિ૦ ચિત્ર | खंधग्गी-खंधग्गी-स्कन्धाग्नि । स्कन्धरूप: समूहरूपः अनिः स्कन्धाग्निः ।
"स्कन्धः समूहे" म सने । खोडपज्जाली-खोडपज्जाली-कौटप्रज्वाली । कूटः-वृक्षः, कूटानां समूहः=
कौटम् , कौटस्य-प्रज्वाल:-प्रज्वालनम्-यत्र अस्ति स कौटप्रज्वालिन्वृक्षोना सडनी मनि. कौट+प्रज्वाल+इन् । प्र+ज्वल्-दीप्तौ । “कूट:
वृक्षः"-4म२०, मलि० यि० । गा० २४५-खडक्की-खडक्की-खिटकी-'खटत्' इति शब्दं कायति करोति वा । पो.
खटकी-'खट' इति शब्दं कायति करोति या सा खटत्की, खटकी वा-पृषो । खटत्+क+ई । खट+क+ई । कै शब्दे । 'खटत' अथवा 'खट' से 4जीना सानुमनु:२६ ५६ छे. ५जीने બંધ કરતાં તથા ઉઘાડતાં ખટખટ એવો અવાજ થાય જ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org