________________
૧૦૫
गुडदालिय-गुडदालिय-कूटदालिक । कूट दल-सभूल. दलम् उत्सेधवद् वस्तु ।
कुट+दल+इत । सन० । ... गा० २६७-गुत्तण्हाण-गुत्तण्हाण-गोत्रस्नान ।
गुलुगुंछिअ-गुलुगुंछिअ-कुलिकाञ्छित । गुफगुमिअ-महमहिअनी ? सुगन्ध प्रसारको अनुकरण शब्द । गेंड-गेंड-ग्रन्थि
गेंठ्य-गेंठ्य-प्रन्थिक गा० २६८-गेंठुल्ल-गेठुल्ल-ग्रन्थुल्ल (ग्रन्थि+उल्ल)
गोविल्ल-गोविल्ल-गुपिल । गुप्+इल (S! ० ४८४)गुप् गोपन-कुत्सनयोः । गेण्हिअ-गेण्हिअ-गेण्हित-ग्रह-गेह । ८।४।२०९। गेंदुई-गेंदुई-गेन्दुकी-गेन्दुकेन कृता क्रीडा गेन्दुकी ।
कान्दुकी-कन्दुकेन कृता क्रीडा-कान्दुकी-हानी २मत. गान्दुकी-गन्दुकेन कृता क्रीडा । कन्दुकी-८।१।५७। गेंदुई । “समौ कन्दुक-गन्दुको" कल्पद्रुमकोश । गेन्दुक-“गच्छन् इन्दुकः (चन्द्र इव) गेन्दुकः"-val orat -
- दाग--. "गगने इन्दुः इव वा गेन्दुकः” । अभ२० क्षी२० । भगनमा हाय ते हेपाय-रे-दु. गिन्दुक इति एके । गेन्दुकी, गैन्दुकी । अभ२० क्षी२० ।
"कन्द्यते अर्थ्यते क्रीडार्थिभिः कन्दुकः" । सम२० क्षी२० । ४ी। કરનારા જેને ઈચ્છ–કન્દુક. ____" शिरः दुनोति वा नमनोन्नमनच्छलात्"-अभ२० क्षी२० । यो नायो यते। पोताना मायाने दुणे-संता--दु४. कन्द रोदन - आह्वानयोः ।
काम्यते क्रीडार्थिभिः कन्दुकः (G||५४) कम्+उक । कम् कान्तौ ।
कन्दुः एव वा कन्दुकः ।७।३।१६-। सूत्र बा। मा० भन्य। કુમારીના ક્રીડન અર્થે જ શબદને જ પ્રત્યય લગાડી — શબ્દ साधेर छे..
"समौ कन्दुक-गेन्दुको"-अमि. यि० । कं शिरः नमनोन्नमनाद् दुनोति इति वा-कन्दुकः । गाते गच्छति, गां-पृथिवीम् गच्छन् इन्दुकः-गो+इन्दुक+गेन्दुकः । गगने इन्दुः इव गेन्दुक:-पृष॥०. ."गन्दुकः अपि"-अलि थि० १० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org