________________
१०६
गेज्जल-गेज्जल-प्रैवेयक । ग्रीवायाः आभरणम् अवेयकम् ।नु परे गोंड-गोंड-गोण्ड-गो नभनी माहिति या २ छे ते स्थान-पन.
गूढ-अथवा ने स्थान विशेष मा य ते.
गूढ-गोण्ड । समाव-हन-पन. "गोण्डः (गौण्डः) पामरजातौ च"-विश्वप्रकाश । गा० २६९-गोच्छा-गोच्छा-गुच्छ । गु+च्छ (1० १२४) गु शब्दे ।
गुध्यते अनेन गुच्छः (Gl. ५१.) मलिक यि० । गुधू परिवेष्टने । गोंछी-गोंछी-गुच्छ-८।१।२६ गुच्छ-गुंछ । गोंडी-गोंडी-गुण्डि । गुण्डूइ । गुण्डू वेष्टने रक्षणे च । गोंजी-गोंजी-गुञ्जि । गुङ्ग्+ई । गुञ्ज अव्यक्ते शब्दे । गोल-गोल-गोल-गा+ओल-गा शब्दे । (उ० ४८४) "गोला सखी"
म अने० । (G||० ३८६) गु+र-गोरा-गोला । गु शब्दे । गोल्हा-गोल्हा-गोल्हा-'गोलं जहाति इति गोल्हा-पृषो । म नि. शे० । -गोण मारने छ। त-टि समगोण हाय छे. "बिम्ब्यां रक्तफला गोल्हा"-भ नि. शे० ।
गोली-गोली-गोली-गोण मा२पाणी. “गोलः" म अने । गा० २७०-गोवी-गोवी-गोपी गोस-गोस-गोस । “गोसो देश्याम् , संस्कृतेऽपि इति एके"--अमि० यि०
१० । 'गोसो वोल-विभातयोः”-भ सन० । गोसग्ग-गोसग्ग-गोसर्ग । “विभात....पुंसि गोसर्गः। गोसर्गो देश्याम् ।"
-सभ२० क्षी२० । "व्युष्टे निशात्यय-गीसगौ-डेम अने० । गाः किरणान् सृजति इति गोसर्ग:-२सेना सन् नती समय-मलिक
यि । गो+सर्ग । सृज्+अ । सृज् विसर्गे । गोव्वर-गोव्वर-गोवर । गो+वर । छ।-आयना छाने उत्तम मान
વામાં આવે છે. गोमदा-गोमद्दा-गोमर्दा-या गोभिः मृद्यते सा गोमर्दा- स्थान आयो रे
याय ते गोमर्दा-शरी । गो+मृद्+अ । मृद् क्षोदे । गोअग्गा-गोअग्गा-गोअग्रा-orयां सामना लामा गायोडाय ते स्थान
शेरी. गो+अग्रा १।२।३१ गोहुर-गोहुर-गोधुर-॥यनु छाए. घुर-उत्तम. सरावा-गोवर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org