________________
गा० २३१-कण्णोली-कण्णोली-कर्णिका-यांय--वारी नानी १२तु. “कर्णिका
सूक्ष्मवस्तुनि"-- म भने० कडुयाल-कटुयाल-कटुकार ।
___ कटुम् कटुशब्दं करोति इति कटुकारः-- गमे तेव। वो सवार १२नार घट.
'कटु' इति शब्दं करोति-कटुकार-टु सेवो सवा १२नार. कटु+कृ+ अ । कृ करणे । भाषामा 'घडियास' नामे ये सय२ पाए। प्रसिद्ध छे ते पथने ५६५ मा 'कडुयाल' २.६ सूर्यवे छे. कणइअ-कणइअ-कणचित-कणैः चितम्-कणचितम्-४थी भरेलु. कण+
चि+त । चि चयने ।
कणकित-कणाः सन्ति अस्मिन् तत्-मां धो -धान्यना :छ ते, कणक+इत-कणकित ।
कुणइअ-२९. कुण्+इअ-प्रातमा कुणई-करोति थे अथ छे. संस्कृतमा नु कृणोति ३५ थाय छे. गा० २३२-कलयंदी-कलयदी-कालवृन्ती "पाटला कालवृन्तिका" भनि शे० । काहल-काहल-काहल-म भने । कम् सुखम् आ-समन्तात्-हरति-काहरः--
सुमन हरी सेना२-४१. क+आ+ह+अ । ह हरणे ।
काहल-१२-नरम ८।१।२१४। कालिआ-कालिआ-कालिका ।
कायिका-लधुः कायः-कायिका-कालिका-शरी२-पृषे०
काल-समय. “कालिका मेघाल्याम्” म अने० । कायल-कायल-काकल-काक+ल-त२, प्रिय. २३३-काहल्ली-काहल्ली--गाहली-पाकार्थम् व्ययार्थ वा धान्यादिकं यत्र गाहते सा गाहली-५४३वा माटे-योउवा माटे अथवा वा५२॥ माटे धान्य कोरे मां समाई ते पात्र. गाहू+अल्+ई । गाह विलोडने । भाषामा ' '. कालिंब-कालिंब-कालिकालम्ब-कालिआलंब-कालिंच-पृषे० मे। कालिआ
(गा. २३२) कालिका+आलम्ब ।
कालम्बः-कम् सुखम् आलम्बते सुपने सास- ४२नाइ शरी२. क+आ+लम्ब्+अ | लम्ब् अवलंसने । कालम्ब-कं जलम् आलम्बते-कालम्बः-मेध पाणीने सामान
આપનારો મેધ.
गा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org