________________
कासिय -कासिय-काशित-प्रशित. काश+इत । काशू दीप्तौ । किण्ह-किण्ह-कृष्ण-कृष्णः अर्जुने"-डेभ सने० । “अर्जुनः धवलः' -
सम२० क्षी२० । गा० २३४-किविडी-किविडी-कपाट । कम्प+आट (उ० १४८) कम्प चलने ।
किविड-किविड-कृपीट । कृप्+इट (G||० १५१) । कृप् सामर्थे । गा० २३५-किरिकिरिया-किरिकिरिया-करकरिकाकुल्ल-कुल्ल-क्रोड
कल्ल-कल्लति इति कल्लः मात्र १०६ ४२नार, भी न ४२॥ श ते--असम. कल्ल्+अ । कल्ल् दाब्दे ।
क्लान्त-प्+त-पाय अथवा कल्प्य-कल्प+य । कल्प-५
कल्प्य-५॥ ५. समावे।-कल्पनी । गा० २३६-कुढ-कुठ-कुठ । कुण्ठति प्रतिहन्ति इति (पृष०) कुठ । कुछ+अ । कुछ प्रतिघाते ।
कुथ । कुथ्यति इति कुथः । कुथ्+अ । कुथ् पूतिभावे । पूतीभावः दुर्गन्धः । कूब-कूब-कूप-कुप्यति कूपः (पृष।०) । कुप्+अ । कुप् क्रोधे । कुहिणी-कुहिणी-कफोणि-"कफोणिस्तु भुजामध्यम्"-24भ२० मलि० यि० ।
४० | क+फण+इ । फण गतौ ।
कफोणि-कं सुखपूर्वक गच्छन्ति जना यस्यां सा कफोगिः-२थ्या-मां थईन सा सुमपूर शहे ते. क+फण्+इ । फण् गतौ २५थवा
कुहिनी-कुहयन्ति जना यस्यां सा कुहिनी (षो०)। कुइणी ।
कुहू विस्मापने ।
कंभिल-कुंभिल-कुम्भिल-(उ० ४८४) । “कुम्गिलो मीनमूषयोः” 2424 "झष-चौरयो:'-अनेका० पात२
कुंभल-कुम्बिल-कुम्बयति कुम्बति वा गुणान् आछादयति इति कुम्भिल:(षो०-) गुणाने दी नारो. कुम्ब+इल । कुम्ब् आच्छादने । मूष--चौर । गा० २३७-कुंडय-कुंडय-कुण्डक । कुल्लड-कुल्लड-कूल्लड-को उल्लडति-ऊर्व लसति इति कूल्लड । कु+उत्+
लड्+अ । लड् विलासे । कुरुड-कुरुड-क्रूरट । क्रूर+ट 'ट' स्वाथे, कूर: क्रूरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org