________________
कुरुड-कुरट-निपुणभावेन कुरति-ब्रूते कुरटः ७.० १४) निपुणः । कुर शब्दे । कुरुल-कुरुल-कुरुल-शाय-"कुरुलो भ्रमरालकः"-4भि० यि० ।
कु ईपत् लुलति कुरुल (५०) "भ्रमराकृतिः अलकः" अमि० यि०
१० । पद्यमा प्रयोग-"कुरुलालसभ्रूलेहे"-मलि० यि० १० । गा० २३८-कुप्पर-कुप्पर-कूपर । कृप्+उर (Gl. 3८७)। कृप् सामर्थे । कुडिच्छ-कुडिच्छ-कुटिच्छ-कुटि छिनत्ति छिद्+ड । छिद् द्वैधीकरणे । कुटि-कुटि म ३२वा य त्यारे कुटिच्छन। च्छ qधारानी समनवा
कुट्+इ । कुद् कौटिल्ये । कोट्टी-कोट्टी-कोट्टी। या कुटति कुटिला भवति सा कोट्टी (षो०) कुट्+ति ।
कुद कौटिल्ये । “दुःखदोह्या तु करटा' अमि. यि० ।
कुट्+ति-कोट्टी-वक्रीभावः-स्खलना-कुट कौटिल्ये । गा० २३९-कोस-कोस-कोश, भ भने०
कोलिअ-कोलिअ-कौलिक कोल्हुअ-कोल्हुअ-कोलक-कुर्-कुल्+अक-कोलक-कुर् शब्दे । र -- लयोः ऐक्यम् ।
-खादिगा० २४०-खड्डा-खड्डा-गर्ता-गृ+त (It० २००), गृ निगरणे । खल्ला-खल्ला-खल्ल, "खल्लः चर्म-चातकपक्षिणो:" छैभ० भने । “दृतिः
खल्लः' अमि० थि० । खलति इति खल्लः (G० ४६४)
खल्ल । खल् संचये । खड्ड-खड्ड-कड्ड-कड्डति कर्कशं भवति तत् । कड्ड कार्कश्ये । वृषा०
खड्ड । खड्+ड । खड् भेदे । (१०) खन्न-खन्न-खान्य । खन्+य । खन् विदारणे । खत्त-खत्त-खात । खन्+त । खन् विदारणे । खली-खली-खलि । “खलि: पिण्याकादि:"-हैमलिङ्गा. वृ० । खल+इ
(Sule १०७) । खल् संचये । गा० २४१-खट्ट-खट्ट-खट्ट । खट्ट+अ । खट्ट संवरणे । खट्टयति-आच्छादयति अन्यान् रसान् इति खट्टः- भाग मा २साने dish
દે છે તે માટે રસ–ખાટી છાશ વગેરેને રસ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org