________________
૧૬૫
दुरवल्लह-दरवल्लह-दरवल्लभ । दरेण आदरेण यः वल्लभः स दरवल्लभः
सा६२ साथे को परखन-पहासो हेय ते दर+वल्लभ । . दरवल्लणिहेलण- (दरवल्लणिहेलण-दरवल्लनिहेलण।
दरवल्लनिकेतन-दरवल्ल-भुपमा-मामी , निहेलणनिकेतन-३२ । गामधनु घर-शून्य ५१-मेidaij घ२. नुस।
० ४३५ ।। दरवल्ल श. गा० ४३७-दाअ-दाअ-दाय । दाय-यः साक्ष्यं दयते-ददाति स दायः-7 साक्षी
साप ते ६५. दयू+अ । दय् दाने। दार-दार-दार । । दोर्यते यः स दार:- तूटी on५ ते २. + अ। दृ विशरणे। दोर-दोर-दोर । दा हाने अथवा दो छेदने दा+ओर-दोर । "दोरः कटिसूत्र तन्तुगुणश्च (उ० ४३४) दालिय-दालिय-दालिक । यानी पण नेते हामि. दल इक (Geo ३८) दल विशरणे । दारिया-दारिया-दारिका । (४० ४०) दारद्धंता-दारद्धंता-द्वाराध्यन्ता-नी ५२ मत३५ ६२ छ ते-द्वार+अधि +अन्त+आ। दादलिया-दादलिया-दल्दलिका। दल ने सौत्र पातु । दल विशरणे । यया दल दल्यते सा दल्दलिका । दल्दल+इका । जे पडे देवाय ते सामि।।
दरदरिका । दृ विदारणे । गा० ४३८-दिअ-दिअ-दिवा । दिव्+आ (उ० ५६८) । दिव जय-इच्छा
पणि-द्युति-स्तुति-गतिषु । दिअज्झ-दिअज्झ-द्विकध्य । द्विकं कनकं ध्यायति सः-माये ॥२ छ ते दिन सेभ हिरे तेम ६-3.. ध्यान ४२नार. द्विक+ध्या+
अ । ध्या चिन्तायाम् दिप्पंत-दिप्पंत-दीप्यन्त । दीप्+य+अन्त (G||० २२२)। दीप् दीप्तौ । ___डीप्यन्त । डीप+य+अन्त (G० २२२)। डीप् क्षेपे । दिव्वासा-दिव्वासा-दिग्वासा।
दिव्यवासा । दिअलिअ-दिअलिअ-दितऋत । दितं खण्डितम् ऋतं सत्यं येन सःसत्यनु ५४न ४ ते ०४७. दित+ऋत । दा+त= दित । दो खण्डने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org