________________
११४
दक्खज्ज-दक्वज्ज-दाक्षाय्य-'दाक्षाय्यो दूरदृगू गृधः”-दाक्षाय्य--अभ२०, समि० यि० । दक्ष+आय्य (९० ३७३) दक्ष हिंसा-गत्योः ।।
दंतिअ-दंतिअ-दन्तिक । दन्त+इक-सरमा तिवाणी. गा० ४३४-दवर-दवर-दवर । “दवरः गुणः” (G! ३८७) । दु+अर ।
दु उपतापे । दहिट्ठ-दहिट्ठ-दधित्थ । “कपित्थे स्युः दधित्थ-ग्राहि-मन्मथाः”-भ२०, अभि. यि०, भ. नि. शेष । “दधिन तिष्ठति इति दधित्थः दधिफलत्वात्" -सभ२० क्षी२० दधि+स्था+अ । स्था गतिनिवृत्तौ । दइय-दइय-दयित । दय्+इत । दय् दान-गति-हिंसा-दहन-रक्षणेषु । दयाइय-दयाइय-दयायित । दयाम् अयितः-दयायितः-याने पामेला. दया+ अयित । अय् गतौ । दडवड-दडवड-द्रुतपद । द्रुत+पद । दहिउप्फ-दहिउप्फ-दधिपुष्प । दध्नः पुष्पम्-डीनुस-भाभ दयावण-दयावण-दयामण । ना ५२ या येती छे ते याम
म मिहामो-दया+मण-८।२।१५९-दयामत् । गा० ४३५-दवहुत्त-दबहुत्त-दवभूत ।
दहित्थार-दहित्थार-दधिस्तार । दधि+स्तार । स्तृ+अ । स्तु आच्छादने । दहवोल्ली-दहवोल्ली-दहपृथुली । दह्र-नानी, पृथुली-५०ी. दहपृथुली નાની અને પહોળી. दरवल्ल-दरवल्ल-दरवल्ल । दरं वल्लते--संवृणोति मयने din हे ते निमय. दर+वल्ल+अ । वल्ल् संवरणे ।। दयच्छर-दयच्छर-द्रतत्सर । द्रुतं त्सरति-छद्मगतिं करोति- १४ी छ
४५८-७रे ते. द्रुत+त्सर+अ । त्सर् छद्मगतौ । गा० ४३६-दरुमिल्ल-दरुमिल्ल-द्रुमिल्ल । द्रुमाः सन्ति यस्मिन् तद् द्रुमिल्लम्-टुम+
इल्ल-द्रुमिल्ल । 'इल्ल' मत्वर्थीय ।।
दुमिल-मिलन्ति संश्लिष्टा भवन्ति इति मिलाः। द्रवः तरवः मिलाः यस्मिन् तत् द्रुमिलम्-मां वृक्षो मे -[ समिट -निमिछे ते. द्रु+मिल मिल्+अ । मिल् संश्लेषणे । दरमत्त-दरमत्त-दरमत्त । दरंदर-दरंदर-दरान्तर-दरः आदरः आन्तरे यस्य सः-7नी १२ पार छे ते दर+आन्तर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org