________________
૧૩
गा० ४३० - थिरसीस-थिरसीस - स्थिरशीर्ष । स्थिरं शीर्ष यस्य-नु भाथु स्थिर छे ते स्थिर+शीर्ष ।
थुडुकिय-थुडु किय- स्तोककुपित । स्तोक + कुपित । थुडुङ्कित । थुड्+उङ्कित | थुङ संवरणे ( पृष० )
गा० ४३१ - थूह - थूह - स्तुभ । स्तुभ् +अ (पृष०) । स्तुभ् स्तम्भे । अथवा स्तूप । थेणिल्लिय-थे णिल्लिय - स्तेनेति । स्तेन + ईलित । ईल+इत । ईल प्रेरणे ।
1
थोव - थोव धावक अथवा धोव । धाव् +अक । धाव्+अ । धाव् गतिशुद्धयोः । पृषेो०
- दकारादि
गा० ४३२- दर-दर-दर | दय-दय-दक |
दंत - दंत - दन्त ।
दव- दव- दव । दु+अ । दु गतौ ।
www
दच्छ-इच्छ- दक्ष ।
दंडि - दंडि- दण्डिन् - 83 वु सांधु सोनानु- सोनावाणु - सोनु परोवेस
सूत्र.
दूसेर - दसेर - दूसरिका - "दू : सुवर्णम्” अ० सं० । दू+सरिका सोनानी से२. " हस्तसूत्रं प्रतिसर : " - अम१०, अलि थिं० ।
द्विसरिका - सोनानी मे से२ - द्वि+सरिका ।
गा० ४३३ - दसु - दसु - दसु । दस्+उ ( ३७० ७४९ ) । दस् उपक्षये । दअरी-दअरी-('दरिअ'ने अक्षर व्यत्यय) - हप्ता - ८|१|१४४] दृप् हर्षमोहनयोः ।
Jain Education International
द्रम +
दमअ-दमअ-द्रमक । द्रमति - उदरभरणार्थम् इतः ततः गच्छति इति द्रमः पेट लवा माटे त्यां त्यांय रे ते द्रम. मक । द्रम् गतौ । दत्थर - इत्थर-दस्तर । दस्यति इति दस्तर । दस्+तर । दस उपक्षये (०) अथवा दाति लुनाति तथा आस्तृणोति आच्छादयति शैत्यम् इति द्+आस्तर-दास्तर=दस्तर ( पृ०) दस्तरम् - टाढने दूर मेरे अथवा ढांडी हे ते ६२७२, द+आस्तृ-अ | दा लवने तथा स्तृ-आच्छाइने ।
For Private & Personal Use Only
www.jainelibrary.org