________________
૧૬૨
थिरणाम - थिरणाम - स्थिरनामा | नाम्ना एव स्थिरः वस्तुतो न स्थिरः भात्र नामनो स्थिर छे वास्तवि रीते स्थिर
स्थिरनामा - नथी ते.
थुण्ण - थुण्ण-स्त्यान । ( 10 ) थुलथुल्ल-स्थूल 1८|२|५५|
गा० ४२७ - थुलम - थुलम -स्थूलमय । थुक्किय - थुकिय-उत्थितक । ( पृषो ० ) थुड्डहीर- थुड्डहीर-स्थूलहीर |
थुरुणुल्लणय- धुरुणुल्लय-स्थूलोन्नतक | स्थूल + उन्नतक । स्तरणोन्नतक । स्तरण + उन्नतक ।
स्तरणोल्लयन । स्तरण + उल्लयन । (पृष1० )
धूरी - थूरी - तुरी - " तुरि: तन्तुवायोपकरणम्”। “तुर् त्वरणे सौत्रः " (७०६०८) गा० ४२८ - धूण - थूण - तू । तूणति इति तू । तूण् +अ । तूण संकोचने पूरणे वा । तूर | तूर्यते इति तूर । तूर्+अ । तूर त्वरायाम् ।
स्तून । स्तूयते इति स्तून भेनी स्तुति थाय ते स्तून | स्तु+न (३७||०२१८) । स्तु स्तवने 1
थूलघोण - थूलघोण-स्थूलघोण - स्थूला घोणा नासिका यस्य नी नासिका स्थूल छे ते स्थूलबो. स्थूल + घोण । " घ्राणं घोण०" - अमर०, अलि० थि० । " घोणी वराहः " अभ२०, अलि० शि० । थेव-थेव-स्तेप । स्तेप्यते यः सः स्तेपः परी पडे ते स्तेय. स्तेप्+अ । स्तेप् क्षरणे । थेर-थेर - स्थविर | स्थविर - थेर |८|१|१६६ । अभ२०, अलि० सिं० । थेरासण - थेरासण-स्थविरासन | स्थविर + आसन ।
थेवरिया-वरिया - स्थविरिका । संतानना जन्म वजते धरडी डोशी ने થાળી વગેરે વાજું વગાડે છે તે
गा० ४२९ - थोर थोर - स्थूल | ८|१|१२४ तथा ८।१।२५५ । थोह - थोह - स्तोभ । स्तुभ् +अ । स्तुभ् स्तम्भे । थोल-थोल-स्थल । स्था+ओल ( ३७० ४८५) स्था धातु
थाह - थाह - स्ताघ । थिण्ण- थिण्ण- स्त्यान । स्त्या+न । स्त्या संघात - शब्दयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org