________________
૧૬૬
दियाहम-दियाहम-दिवाधम । दिवा+अधम-हिवसे अधम ।-शामा
विनाता. द्विजाधम । द्विज+अधम । द्विजेषु पक्षिषु अधमः-५क्षीयोमा !
गत पक्षी. गा०४३९-दिअसिअ-दिअसिअ-देवसिक । हिवसे हिवसे यना -२०१
यनार-मोशन. दिअहुत्त-दिअहुत्त-दिवाभुक्त। दिल्लिंदिलिअ-दिल्लिंदिलिअ-तिल्लन्तिलित । (५०) तिल्ल गतौ । तिल् गतौ । सामयी तेम वारंवार गति १२नार-यालनार
दुद्धगंधियमुह-दुद्धगंधियमुह-दुग्धगन्धिकमुख । गा०४४०-दिअधुत्त-दिअधुत्त-द्विजधूर्त ।
दिअधुत्तअ-दिअधुत्तअ-द्विजधूर्तक । दीवअ-दीवअ-दीपक । दीहजीह-दीहजीह-दीर्घजिह्व । दुल्ल-दुल्ल- दुकूल
दुल्ल
दुगूल
दुत्ति-दुत्ति-द्रुत । गा० ४४१-दुत्थ-दुत्थ-दुःस्थ अथवा द्विस्थ ।
दुक्ख-दुक्ख-दुःख । दुलि-दुलि-दुलि। दुद्धअ-दुद्धअ-दुग्धक । “दुग्धं क्षीरे पूरिते च " अने० स० । दुक्कर-दुक्कर-दुष्कर ।
दुब्बोल्ल-दुब्बोल्ल-दुर्बोल्ल । ।८।१।२। गा० ४४२-दुद्दोली-दुद्दोली-दुद्रुआवलि ।
दुल्लग्ग-दुल्लग्ग-दुलेग्न । दुत्थोह-दुत्थोह दुःस्थौष । दूसल-दूसल-दुःसल । दुः+सल्+अ। सल् गतौ । दूहल-दूहल-दुर्फल । दुर्+फल । दुष्टं फलं यस्य सः दुर्फलः । मेने ३१ ખરાબ હોય તે-જેની પ્રવૃત્તિનું પરિણામ ખરાબ હોય છે. જેમ સત્ર
नु सहल तेम दुर्फल नु दूहल । गा• ४४३-दुम्मुह-दुम्मुह-दुर्मुख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org