________________
૧૬૭
दुमणि-दुमणि-दुमनी-धो ४२नार -दुमइ-धवलइ-धौणु ४२ छ. ८।४।२४। दुग्घुट्ट-दुग्घुट्ट-द्विघुट । ८।४।१०। घोट्टइ-पिबति-पाये छ. दोग्घोट्ट-दोग्घोट्ट-द्विघुट्ट । । दूणय-दूणय द्विउन्नत । ये भय ना छेते-लाया दूण-दूण-द्विउन्नत । " दुज्जाय-दुजाय-दुर्जात । दुक्कुह-दुक्कुह-दुष्कुह ।
दुद्दम-दुद्दम-दुर्दम । गा० ४४४-दुहअ-दुहअ-दुर्हत [दुर्हत ।
दुःक्षत । दुणिक्क-दुणिक दुर्णिक्त । दुर्+णिज+त । णिज्ञ शुद्धौ । दुण्णिक्खित्त-दुण्णिक्खित्त-दुर्निःक्षिप्त । दुर्+निर्+क्षिप्त । क्षिप् प्रेरणे । दुंदुमिणी-दुंदुमिणी-दुन्दुमिनीं । दुमणि १५-६ भाटे घाणु ४७' मा दुम धातु सतावत छ । दुम धातु ६॥ दुन्दुमिनी सधवाना छे. अतिशय ५१८ ते मिनी--३५ाणी. दुंदुमिय-दुंदुमिय-दुन्दुमित । दुन्दुमित-दुन्दुम्+इत । माथी नीता
'म ६म' मेवा Aqानु अनु३१५५ दुंदुमिय श६ सूयवे छे. गा० ४४५-दुल्लसिया-दुल्लसियादुर्लसिता ।
दुरंदर-दुरंदर-दूरन्तर । दूर दुःख तरति इति दूरंतरम्-मया दूरात् दुःखात् तरति इति वा दूरंदर-(पृष।०) दूर+तर-तृ+अ । तृ प्लवन-तरणयोः । २ રાખવા લાયક હેવાથી દુઃખ પણ દૂર કહેવાય. દૂર-દુઃખને કે દૂરથીदुःमयी तरना।-पार ४२नारे-ते त२. दुद्धोलणी-दुद्धोलणी-दुग्धपूरणी-न्यारे नये त्यारे धने पूर पा3नारी. दुग्ध+पूर+अणी-पूर् आप्यायने । दुरालोअ-दुरालोअ-दुरालोक । माल नही, मी 'दुर्'ना सथ निषेध
समा . दुरालोक-2 सालो४, १२३५ न लेय ते दुरा. गा० ४४६-दुअक्खर-दुअक्खर-द्विअक्षर ।
दुमंतअ-दुमंतअ-दुमन्तक । यः दृभ्यते-गुम्फ्यते-प्रथ्यते वा स दुमन्तकःके गुयाय ते दुभता. ( ० २२२) (षो०) म सीमन्त तेम हुमन्त. दुम्मइणी-दुम्मइणी-दुर्मतिनी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org