________________
૧૬૮
01
दुत्थुरुहुंडा-दुत्थुरुहुंडा-दुस्तरभण्डा । " भण्डनं कवचे युधि” अने०स० ન મટાડી શકાય એવી રીતે ભાંડનારી--લડાઈ કરનારી-ખૂબ લડનારી. दुस्तर+भण्ड्+अ+आ । भण्ड् परिभाषणे ।
दुस्तर हुण्डा । हुण्ड संघाते । दुस्तर + हुण्ड + आ ।
गा० ४४७ - दुंबवत्ती - टुंबवत्ती - द्रुमवर्ती । द्रुमाः वर्तन्ते यस्थ सा द्रुमवर्ती भांमेने हे वृक्षो होय ते द्रुभवर्ती - द्रुम+वृत्+इ । वृत् वर्तने । दुक्कुक्कणिया- दुक्कुक्कणिया- ढौक्योत्कणिका । ढौक्येन - ढोकनीयेन वस्तुना उत्कणति या सा-ढोक्योत्कणिका - भूवा लाय वस्तुने सीधे ४ सवान रेअमड़े-ते ढोऽयोत्मणि, ढौक्य + उत्कणिका । उत् + ण् +इका । कण् शब्दे । दूहट्ठे- दूहट्ठ- दूहस्थ । दूह अर्दने । दूहनं दूहः दृहे तिष्ठति — दूह+स्था+अ । दुःखस्थ - दुःख+स्थ दुःखार्थ-दुःख+अर्थ ।
देहणि- देहणि- देहनी । दिहू +अनी । दिहू उपलेपे । दोहणी - दोहणी - तोहनी । तुह+अनी । तुह् हिंसायाम् देहनी - दोहनी ( पृषे1० ) "स्वराणां स्वराः ० " -१८२४३२८। गा० ४४८ - देवउप्फ- देवउप्फ- देवपुष्प दोग्ग-दोग्ग- ट्रिक |
दोद्धिअ-दोद्धि - दौग्धिक । यमारना मुडमा यूनो नायेंगे। होवाथी ते દૂધ જેવા ધેાળા લાગે છે.
द्विधृत । द्वि भेटले उपरनी मानू भने नीयेनी जानु, वृत भेटले ધરેલા બે બાજુએ બાંધેલેા એવે! પાણી કાઢવાના ચામડાનેા કાશ. दोहूअ - दोहूअ - द्विर्भूत- माल वार थयेले प्राणी, राम-भुउहु थया पछी ફીવાર જન્મ લે છે–આ વાતને સૂચવવા માટે કેાઈ માણસ મરી જાય છે ત્યારે ‘તે પાછા થયા' એમ કહેવાના રિવાજ પ્રચલિત છે. दोआल- दोआल- द्रुतचाल - ही न्यासनारे. द्रुत+चाल-चल् गतौ । गा० ४४९ - दोवेली - दोवेली - द्विवेला ।
दोणअ-दोणअ-द्रोणक । दोसिणी - दोसिणी - दोषिणी ।
दोहासल - दोहासल - द्विधासर । द्विधा सरति सलति वा सृ गतौ अथवा सल ગૌ જે ભાગ બન્ને બાજુ સરે-કડ, આગળ અને પાછળ બન્ને બાજુ પણ વાળી શકાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org