________________
તૃતીય વર્ગ
૧૯૩
ઉદાહરણગાથા– जालघडियाइ यावत् तां न पश्यसि जीवयमई इव मदनस्य । तावत् भ्रम हरिण इव त्वं कुलटाजिण्णोमवाउ जिघ्रन् ।।२५५॥
ઉદાહરણગાથા–
મદનરૂપ વ્યાધિની વ્યાધમૃગી જેવી તેણીને અગાશીમાં જ્યાં સુધી તું નથી ત્યાંસુધી હરણની જેમ કુલટા સ્ત્રીએરૂપ ધરીને સુંઘતે सुधता (तु) सभ्या ४२.
जुण्णो छेके, जुयलो तरुणे, अपरिग्रहे जुजुरुडो ।
जुलिय-जुरुमिल्ला द्विगुणित-गहनाः, यो च बप्पीहे ॥३३३।। जुण्ण-छेक-चतुर जोर्ण-वयोवृद्ध- जुयलिय-युगलित-जोटावालु-द्विगुणित अनुभवी
-बेवर्ल्ड जुयल-युवक-तरुण-जुवान
जुरुमिल्ल-गहन जुजुरुड-परिग्रह विनानो
जूयअ-बपैयो-चातक जुरुमिल्ल-गोपाल नामनो देशीसंग्रहकार 'जुरुमिल्ल' ने बदले 'जूरुमिल्लय' शब्द
नोंधे छे. जूरव-जूरवइ-वञ्चति-वांचे छे-ठगे छे. आ धातु, धात्वादेशमा प्रकरणमां कहेलो.
छे [८-५-९३ ] माटे अहीं नोध्यो नथी. ઉદાહરણગાથા– जुजुरुडाय धनरवजुयलियविषमशरवेदनाया मम । दुःखजुरुमिल्लअवस्था कथय जूयअ ! तस्य जुण्णजयलस्स ॥२५६।।
હું પરિગ્રહ વિનાની છું અને વરસાદની ગર્જનાને લીધે કામદેવની વેદના બેવડી વધી ગઈ છે એવી મારા દુઃખની ગહન અવસ્થાને ચાતક हे ! ते यतुर भुपानने डेरे
जेमणयं दक्षिणके अङ्गे, जो रं च 'यः किल' अर्थे ।
जोक्खं अचोक्षे, जोओ चन्द्रे, जोग्गा च चाटौ ॥३३४॥ जेमण ..जमणं अंग हाथ वगेरे
जोक्ख-चोखु नहि-मेलु जेमणय " हाच वार
जोम-द्योत-चंद्र जो रं-'यः किल'-'यः खलु'-आ शब्द
जोग्गा-चाटु-खुशामत वाक्यनो आदिमां वपराय छे. तेमांना 'जो' नो अर्थ 'जे' छे भने 'र' नो अर्थ 'किल-निश्चय छे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org