________________
१८०
पंडरंग-पंडरंग-पाण्डराङ्ग । पाण्डर+अङ्ग-धेरणा शरीरवागा. "पाण्डरः पाण्डुरः पाण्डुः"-अभ२०यमि० यि० । पक्कग्गाह-पक्कग्गाह-पक्कयाह । पक्क+ग्राह । गृह्णाति इति ग्राहः । ५४नार हाय ते ९. पक्कश्चासौ ग्राहश्च-पा। मे। यह ते ५४ाह. पा-भारे पाई।-न्यतुर-अथवा पक्वान् गृहणाति इति पक्वग्राहः-पासाने -माई शाय
सवांन- ४२नारे। पक्क+प्रह+अ । ग्रह उपादाने । गा० ४८६-परिलिय-परिलिय-परिलय । परिलीयते इति परिलयः-मधारीत यादी
नार-दीन. परि+ली+अ । ली लेषणे । पडिछंद-पडिछंद-प्रतिच्छन्द । प्रति छन्द । पच्छेणय-पच्छेणय-पथ्यदन । पथः पथि वा अदनम् पथ्यदनम्-पथि+ अदन । २२तानु अथवा २स्तामा भावानुमातु । अद्+अन । अद् भक्षणे । सक्षरोनी व्यत्यय. पच्चद्धार-पच्चद्धार-प्रत्युद्धार । प्रति+उद्धार । पच्चोवणी-पच्चोवणी-प्रत्युपनी । प्रति+उप+नी । नी प्रापणे ।
प्रत्युपनीत । प्रति+उप+नी+त-प्रत्युपनीत । गा० ४८७-पच्चुहिय-पच्चुहिय-प्रत्युहित । प्रति+उ+इत (षो०) वह प्रापणे ।
पडच्चर-पडच्चर-पटच्चर । पटच्चर-4भ३०, समि० यि० । परिहाय-परिहाय-परिहाय । परिजहाति, परिजिहीते वा इति परिहायः
न्यारे माथी डीन डाय ते परिवाय. परि+हा+अ । हा गतौ
त्यागे वा । परिच्छूढ-परिच्छूट-परिक्षिप्त । परि+क्षिप्त-८।२।१२७। परि+क्षिप्त ।
क्षिप् प्रेरणे । पडिक्खर-पडिक्खर-प्रतिक्षर । प्रति+क्षर । प्रतिक्षरति इति प्रतिक्षरः-सामे
५२नार. क्षर संचलने । प्रतिक्रूर । प्रति+क्रूर-४२. प्रतिखर प्रतिखुरति प्रतिखुरः-खुर+अ-खर छेदने । सामेना ।
प्रतिक्षुर प्रतिक्षुरति प्रतिक्षुर:-क्षुर+अ-क्षुर् विखनने। सामे माना। गा० ४८८-परिवास-परिवास-परिवास । परितः वासः यस्य सः-तरमा ने।
यारे मा पास छ ते. परि+वास । वस्+अ । वस् निवासे ।। पयट्टिअ-पयट्टिअ-प्रवर्तित । प्र+वर्तित । प्र+वृत्त । वृत् वर्तने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org