________________
૧૯૧ गा० ५२१-पेंडोली-पेंडोली-पिण्डावली ।
पेरण-पेरण-प्रेरण । पेंडधव-पेंडधव-पिण्डधव । पेडइअ-पेडइअ-पेटकित । पेटक+इत ।
पेसगयारी-पेसणयारी-प्रेषणकारी । गा० ५२२-पोट्ट-पोट्ट-पुष्ट ।
पोच्च-पोच्च-प्रोच्य । प्र+उचू+य । उच् समवाये । पोंड-पोंड-पुण्ड । ति समान. पोत्ती-पोत्ती-पोत्ती । पतन् त्रुटयति इति पोत्ती-पतi on तूटी नय तेपत्+त्रुट्-ई-पोत्ती (षो०)। पोयाअ-पोयाअ-पूजाग्र । पूजायाम् अग्रः पूजाग्रः (पृष।०)
- पौराग्र-पौरेषु अग्रः पौराग्रः (।०)।। गा० ५२३-पोसिअ-पोसिअ-प्रोषित । प्र+वस्+त । वस् निवासे ।
पोषित । पोणिया-पोणिया-पूर्णिका। पोअंड-पोअंड-पोगण्ड ।
पोउआ-पोउआ-पाविका । पावकः--अग्निः । गा० ५२४-पोआल-पोआल-पूजाल । पूजया अलति शोभते पूजालः ।
पूजा+अल+अ । अल् भूषणादौ । देशभाषाप्रसिद्धेन पोतेन वृषणेन अलति अथवा पोतो यस्य स्तः स पोताल: । पोत+अल्+अ। पोत+ आल । पोअंत-पोअंत-पोतान्त । पोतस्य बालकस्य अन्तः एवंरूपः शपथः पोतान्तः पोत+अन्त । 'भारे। माल भरे' मेवी जतना सोगन. पोत्तअ-पोत्तअ-पोतक ।
पोत्रक-पेसा समान शब्द पोलिय-पोलिय-पोलक । पोलति संघातयति प्राणिनः इति पोलकः । पूल+ अक। पूल संघाते। पोहण-पोहण-पोताधान । पोरच्छ-पोरच्छ-प्रचुराक्ष । प्रचुर+अक्ष-धी मामाणे-घानी धी
ખબરો શખીને ચાડી ખાનારો. गा० ५२५-पोइया-पोइया-पोतिका ।
पोअइया-पोअइया-प्रोतकिका । पोइअ-पोइअ-पूपिक । “पूपः पिष्टमयः”, पूपं करोति पूपिकः पू+प ( 3.०१) पू पवने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org