________________
દેશીશાબ્દસંગ્રહ
उक्कोडा उक्कंडा लचायाम्, त्रुटिते उल्लुक ।
उप्फुण्णं आपूर्णे, उच्छाहो सूत्रतन्तौ ॥१२॥ उकोडा ।
। -उत्कोटा-लांच-लालच उप्फुण्ण-उत्पूर्ण-आपूर्ण-छलोछल भरेलु उकंडा उल्लुक-तूटेलं- भांगी गयेलं
उच्छाह-सूत्रनो तंतु-सूतरनो तांतणो ઉદાહરણગાથા– विरहउप्फुण्णे ! उक्कोडअनिपुणे ! देहि तस्य उक्कंडं । उच्छाहेहि न मुग्धे ! संधीयते प्रेम उल्लुक्कं ॥ (७४)
હે વિરહથી છલેછલ ભરેલો ! લાંચદેવમાં નિપુણ ! અથવા લાંચ દેવામાં અનિપુણ ! તું તેને લાંચ આપ, હે મુગ્ધ ! તુટેલે પ્રેમ સૂતરના તાંતણુએથી સંધાતા નથી.
संमर्दे उत्थग्यो, अधस्तनमुखके उम्मत्थं ।
परिवर्तने उत्थल्ला, उपदेयां उद्देही ॥१३॥ उत्थग्ध-संमर्द-भीस
उत्थला–परिवर्तन-फेरफार-पाछा फरवू उम्मत्थ-उन्मस्त-नीचुं मुख-ऊंधे ___ -ऊथलो माथे-विपरीत-ऊधुं
उद्देही-उधई ઉદાહરણગાથા जनउत्थग्धे उल्लिऊण मा प्रेक्षस्व द्वारि उम्मत्था ! । उद्देहितीक्ष्णतुण्डां कि अनुयती न प्रेक्षसे महिलाम् ॥ (७५)
માણસની ભીંસમાં પાછા ફરીને ઊંધા થયેલા-વાંકા વળેલા-હે ! તું બારણુ તરફ નજર ન કર, પાછળ આવતી અને ઊધઈ જેવા તીર્ણ મોઢાવાળી સ્ત્રીને શું તું જેતે નથી ?
उक्कोडी प्रतिशब्दे, विसे उसीरं, दरे उपफेसो ।
उम्मल्ला तृष्णायाम्, अतटे कूपे उत्तहो ॥१४॥ उक्कोडी-प्रतिशब्द-पडछंदो
उम्मल्ला-उमळको-तृष्णा-तरस-प्रबळ
इच्छा उसीर-उशोर-बिसतंतु-कमळj नाळ
उत्तह-उत्तीर्थ-कांठो बांध्या विनानो उप्फेस-उत्पेष-डर-भय-त्रास
कूवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org