________________
देसीसहसंगहे
[ २९७ __ भिन्नभिन्नपुष्पिकासंग्रहःअस्मदुपयुक्तपत्तनभाण्डागारीयलिखितपुस्तकप्रान्तभागे लिखितयोः पुष्पिकयोः संग्रहः ---
१. इत्याचार्यश्रीहेमचन्द्र विरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ अष्टमः वर्गः । ग्रं० ३७५ ॥छ॥ सर्वाग्रम्-३३२०॥ संवत् १६५८ वर्षे श्रीराजनगरे श्रीखरतरगच्छे श्रीजिनभद्रसूरि-श्रीजिनचन्द्रमूरि-श्रीजिनसमुद्रसरि-श्रीजिनहंससूरि-पट्टपूर्वाचलचूलिकालङ्कारसारसहस्रकरावतारश्रीजिनमाणिक्यसूरिपट्टे युगप्रधानश्रीजिनचन्द्रसूरिभिः श्रीहैमदेशीनाममालासूत्रं वृत्तिश्चालेखिषाताम् । शुभं भवतु ॥
२. इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ अष्टमः वर्गः ॥छ । संवत् १६६० वर्षे श्रावणवदि ५ तथै(था) वारभौमे लक्ष(लिखि) तं *सालीवास्तव्यमुढज्ञातीयलक्ष(लिखि)तं पंड्या नारायणिसुतकृष्णदास ॥ शुभं भवतु | कल्याणमस्तु । श्रीरस्तु ।। छ । श्री ॥ छ ॥ छ ॥ छ ।।
पूनामुद्रिते पुस्तके भिन्नभिन्नलिखितपुस्तकस्य पुष्पिकायाम् इमानि वर्षाणि टिप्पणे निर्दिष्टानि-- संवत् १५४९ वर्षे । संवत् १५८७ वर्षे संवत् १५१५ (१) ।
तथा तत्रैव च पुस्तके इयं सविस्तरा पुष्पिकाऽपि निर्दिष्टा
"अष्टमो वर्गः। संवत् अर्हन्मतमतद्रव्य-त्रिनयननयन-षण्मुखमुखज्जिरंगच्छंगवः * श्रीबृहबृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टोदयगिरिशिखि(ख)रनभोमणिश्रीमज्जिनचन्द्रसूरिसूरिमतल्लिकानाम् अन्तेवासिना पण्डितरत्ननिधानगणिना स्वपठनार्थम् अलेखि देश्यनाममाला । श्रीविक्रमनगरमध्ये फाल्गुनमासि विशदपञ्चमोवासरे शुक्रवासरे ॥
x. 'साली' स्थाने 'पालो' इति पदं संभवति कदाचन ।
*. एतेषाम् अक्षराणाम् अर्थो नावगतः । परन्तु 'जिनरङ्ग चवर्षे' इति पाठ: संभवति---इति कल्पना जायते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org