________________
८६
कुरुमाण-कुरुमाण - क्लम्यमान - १२भातो कुसुंभिल- कुसुंभिल- कुषुभिल - कुषुभ्यति इति कुषुभिल: ( पृषे 1० )
कुसुंभिल । कुषुभू+इल (१० ४८४) । कुषुभ् क्षेपे कण्डूवा० । कोडिल - कोडिल्ल - कौटिल्य । कुटिल - कौटिल्य (७५० ४८४) कुटू कौटिल्ये ।
कोडिल्लय - कोडिल्लय - कौटिल्यक । कौटिल्य+क । कुटु कोटिल्ये ।
गा० २१५ - कुरुचिल्ल - कुरुचिल्ल - कुरुचिल्ल | कुरुचिल्ल+अ । कुरुचिल्लू ग्रहणें सौत्रो धातुः । व्या२शुशास्त्रमा सेवा पण अने धातुयोन प्रयोग थाय છે, જેમની નેાંધ ધાતુપાઠમાં મળતી નથી તેવા ધાતુને સૌત્ર ધાતુ हे छे. भावा अन्दोलणू, प्रेङ्खोलणू, रिखि तथा चुलुम्पू वगेरे ने सौत्र ધાતુઓની નોંધ ‘ક્રિયારત્નસમુચ્ચય' વગેરેમાં આપેલી છે. તે રીતે આ 'ग्रहण' अर्थवान कुरुचिल्ल धातु सौत्र धातु .
कुसुमण्ण-कुसुमन्न- कुसुमान्यत । अन्यत् कुसुमं कुसुमान्यत्-कुसुमान्यकुसुम+अन्यत्-भीलु स अथवा कुमुमाद् अन्यत् कुसुमम् कुसुमान्यत् । कुसुम +अन्यत् - इसथी लुहु सुगंधी द्रव्य कुसुमान्वयक-कुसुमन्नयय - कुसुमन्न । कुसुमम् अन्वेति कुसुमान्वयम् - कुसुमान्वय+क=कुसुमान्वयक-मुसुभनी साथै अन्य संबंध-रामना - કુસુમ જેવું સુગંધિત દ્રવ્ય
कुडुच्चिय- कुडुच्चय- गुदोचित - ( पृषो०) गुहाने उचित खेवी प्रवृत्ति. कुटोच्चि - कुटे गृहै उच्चीयते कुटोच्चित ( पृषे 1० ) डेट-१२. धरमा थई राडे,
कुट्या सुरया उच्चीयते कुटोच्चित (पृष०) भद्य साथै मेरी शाय ते, कुच्छिमई - कुच्छिमई- कुक्षिमती - कुक्षिः अस्याः अस्ति कुक्षि + त् + ई = कुक्षि• मती-नी मुझे अर्ध जन्म सेनार छे भेपी स्त्री.
कुरुचिल्ल - कुरुचिल्ल - कुरुचिल्ल 'कुलीरः कर्केट: कुरुचिल्लः" अभि ચિ 1० । कुरनू चिल्लति कुरुचिल्लः - भवान तो उरतो धीरे धीरे साखे ते. कुरत्- कुरु (पृषो०), चिल्ल+अ । कुर शब्दे । चिल्ल शैथिल्ये च । कुल्लरिय-कुल्लरिय-कुल्लरिय - कुल्यं रचयति कुल्यरचः कुल्लरय - कुल्लरिय
( पृषो० ) । कुल्यम् आमिष० बैभ अने० । गुजराती भाषायां સાદી મિષ્ટ વસ્તુનું નામ ‘કુલેર' અથવા ‘કુલર' છે. જે બાજરીના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org