________________
१८४
पाडल-पाडल-पाटल । पासल्ल-पासल्ल-पाशल ।
पाश्वीय। गा० ५३९-पारद्ध-पारद्ध-प्रारब्ध । प्र+आ+रब्ध । र+त ।
पाडिसिद्धी-पाडिसिद्धी-प्रतिसिद्धि । प्रति+सिद्धि ।८।१।४४| गा० ५४०-पाडुंगोरी-पाडुंगोरी-पातुकपूरी । पातुक+पूर+ई ।
प्रातुङ्गपूरी । प्र+आ+तुङ्ग+पूर+ई। (पृषे१०) पिप्पअ-पिप्पअ-प्रपत । प्रपतति इति प्रपतः । प्र+पत्+अ । पत् गतौ (षो०) पिउलि-पिउली-पिचुली । पिचु रुतम् (रू) पिचु लाति गृह्णाति-पिचुयुक्ता
भवति-सा पिचुली । पिचु+ला+अ । पिचुल+ई । गा० ५४१-पिल्लरी-पिल्लिरी-पेलिर । पेल+इर । (७०४१७) पेल गतौ ।
(षो०) पिप्पर-पिप्पर-पिप्पर । (उ० ४०3) पृ-पपृ+अ | पृ पालन-पूरणयोः । पिहंड-पिहंड-द्विभाण्ड । द्वि+माण्ड-मां से मां होय ते वा.
द्विखण्ड । द्वि+खण्ड-मां से भाग हाय ते पुल्लि-पुल्लि-पूलि। पूये दुर्गन्धिते मांसादौ लीयते - पूयली। पूय+ली+
किए । ली लेषणे । गा० ५४२-पुयाइ-पुयाइ-पूयादिन-दुगचित मांस कोरे पाना२ पिशाय.
पूय+आदिन् । अद् भक्षणे । अदु+णिन् । पुडिंग-गुडिंग-पुटाङ्ग । पूस-पूस-पोष्य । पुष्य । पोष। योय-पापा योय.
पेड्डा-पेड्डा-भित्ति । गा० ५४३-पेंड-पेंड-पिण्ड । ८।११८५।
पोअ-पोअ-पोत । पोअलअ-पोअलअ-पूपिक । (५०)
-फकारादिगा० ५४४-फरगु-फग्गु-फल्गु । फलहि-फलहि-फलाधे । फलं धीयते यस्मिन् सः फलधिः-मा ३० बाय
ते इसधि. फल+धा+इ । धा धारणे । फसुलो फसुलोपांशुल ८।।२९। फंसुल/फंसुल ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org