________________
૧૯૩
गा० ५३३-पइरिक्क-पइरिक्क-प्रतिरिक्त ।
परिहत्थ-परिहत्थ-परिहस्त ।
पडिसिद्ध-पडिसिद्ध-प्रतिषिद्ध । गा० ५३४-पयलाअ-पयलाअ-प्रचलाक । प्र+चल्+आक (७९० ३७) चल् गतौ
परिभंत-परिभंत-परिभ्रान्त । पयड्ढणी-पयड्ढणी-प्रकर्षणी।
प्रकृष्टनी। पारिहट्टी-पारिहट्टी-पारिहृती-या परिहृता भवति सा पारिहृती । परेष्टुઅભિધા જેને ઘણાં બચ્ચાં થયાં હોય તેવી ગાય કે ભેંશ વગેરે. દૂધ ન
દેતું હોવાથી આવા પશુને સૌ કંઈ પરિહરે છે–તજી દે છે. गा० ५३५-परिअडी-परिअडी-परिवृति ।
परिजडि ।
परितटी। पहेणय-पहेणय-प्रहेयणीय । प्र+हि+अनीय । हि गति-वृद्धयोः । प्रहिणोतिभोले छे. प्रहेयणीय-भाउसवा-म।५।प्रभजनीय । प्र+भज्+अनीय-प्रभजनीय-पहयणीय-पहेणय (पृष।०)भज सेवायाम् । पडुआलिय-पडुआलिय-पटुकारित ।
पदताडित।
प्रतिधारित । गा० ५३६-पडिअग्गिअ-पडिअग्गिअ-प्रतिअग्रित ।
पविरंजिअ-पविरंजिअ-प्रविरञ्जित । गा० ५३७-पक्कसावअ-पक्कसावअ-पकश्वापद । पक्क+श्वापद । पास-पास- [पश्य । पश्यति इति पश्यम् - गुन्थे ते.
(पाश । , पाल-पाल-पाल। कल्यपाल । पाउ-पाउ-प्राद । प्र+अद्+अ । स२पावे।-पांउ रोटी। अद्यत इति अद,
प्र+अद्अ-प्राद । अद् भक्षणे । गा० ५३८-पाडुक्क-पाडुक्क-पटूत्क । पटु+उत्क । पालप्प-पालप्प-प्रालप्य । प्र+आ+लप्य । लप्+य ।
प्रालभ्य । प्र+आ+लभ+य । लभ् लाभे । १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org