________________
૧૧૮
દેશી શબ્દસંગ્રહ स्थपतौ कडइओ, कग्यायल-करघायला किलाटे ।
कण्णोढत्ती-कण्णोच्छडियाओ दत्तकर्णायाम् ॥१९६॥ कडइम-कडियो-स्थपति-मकान चणी आपनार कारोगर
कण्णोढत्ति 1-कान दईने सांभळनारी कग्घायल ) दूधनो क्लिाट नामनो
कण्णोच्छडिया ।-बोलवा माटे-पडउत्तर करघायल विकार-दूध साथे पकावेलं
करवा सारु-बीजानुवाक्य
बराबर सांभळनारी दही अथवा दहाँ साथे
पकावेलु दूध GUSणगाथाकग्घायलं कडइओ परगृहभुक्तकरघायलो कथयति । कण्णोढत्तिप्रियायाः कण्णोच्छडिया न सा अपि शंसति ॥१५२॥
બીજાને ઘરે દૂધ સાથે પકવેલા દહીંને જમી આવેલે કહિયે, સાંભળવાને તત્પર એવી પ્રિયાને દૂધ સાથે પકવેલા દહીંની વાત કહે છે, પણ દત્તકણ તેણી પ્રશંસા કરતી નથી–તે વાત ઊપર ધ્યાન આપતી નથી.
कण्णाआसं कण्णंबालं कर्णस्य आभरणे ।
कण्णाइंधणं, अत्र च कसणसिओ सीरपाणौ ॥१९७॥ कण्णाआस)
| कसणसिम--कृष्णसित-बलभद्र-बलभदनु कण्णंबाल ---काननु घरेणु-कुडळ वगेरे शरीर श्वेत छे अने तेनां कपडा नीलां कण्णाइंधण)
। छे माटे तेनु नाम कृष्णसित. करंज-करंजइ-भनक्ति-भांगे छ [ ८ । ४ । १०६ ] कम्मव-कम्मवइ-उपभुच्यते-भोगवे छे । ८ । ४ । १११] कमवस-कमवसइ-स्वपिति-सूए छे [ ८ । ४ । १४६ ]
ધાત્વાદેશના પ્રકરણમાં આ ત્રણે ધાતુઓને નેધેલા છે માટે અહીં ફરીવાર નથી બતાવ્યા.
थाभग्नं कण्णंबालं कण्णाइंधणप्रिये ! यदि तव एकम् । कसणसियस्त अपि कर्णात् कण्णाआसं तव दास्यामि ॥१५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org