________________
८८
... कोजप्प-कुत्सितं जपति इति कुजपः-कुजपस्य भावः कौजप्यस्-कौजप्य - ५२।५ । ५-५२।५ भानस प्रवृत्ति. कु+जप्+अ। कुजप। कुजप+य । जपू मानसे च । . कोलीर-कोलीर-कोलीर-कल+इर (७० ४२२) । कूल आवरणे ।
कुलीर- कौ पृथिव्यां लीयते कोलोरम, कु+ली+ईर (पो०) कोहल्ली-कोहल्ली-ौहल्लि--अनु५ समास (पो०) को हलति इति कौहलिः ।
कौ+हलू+ । हल विलेखने । गा० २२१-कोलंब-कोलंब-कौलम्ब । कौ लम्बते इति कौलम्बः-सु५ समास
मीन ५२ स मान लेना२. कौ+लम्ब्+अ । लम्ब् अवलंसने शब्दे च । कोल्लर-कोल्लर-कोल्लर-को ललति=कौल्लर-अलु५ समास. (पो०) कौ+
लल्+अर । लड् लल् विलासे । कोसय-कोसय-कोशक । “कोशः चषके' डैम सन० । कोश+क ।
कोशक । "कोशिका चषकः”-अमि० यि० । कोडिय-कोडिय-कोटिक-कोटि+क-कोटि-पाण-तणावनी ॥ अथवा धार.
ने ५॥ छ ते कोटिक । कोटिः यस्य अस्ति तत्-कोटि+इक-कोटिक (पो०)
कौटीक-कौ टीकते कौटीकः-९५ समास (षो०) कौ+टीक्+अ । टीक गतौ । कोटिंब-कोटिंब-कोत्तीम-के जले उत्तीम्यति कोत्तोमः । क+उत्+तीम् ।
तीम् आद्रीभावे ।
कोत्तूम्प-के जले उत्तुम्पति इति कोत्तुम्पः । क+उत्+तुम्प अ । तुम्प हिंसायाम् । कोटुंभ-कोदटुंभ-कोत्स्तुम्भ-के जले उत्स्तुम्भः कोत्स्तुम्भः । क+उत्+
स्तुम्भ+अ । स्तुम्भ् रोधने । गा० २२२-कोत्थल-कोत्थल-कोष्ठल-कोष्ठ एव कोष्ठलः, वाथि ल । कुष्ठ
(उ० १६४) कुष् निष्कर्षे । . कोमुई-कोमुई-कौमुदी । कोंडिअ-कोंडिअ-कौटिक । कूटेन असत्येन चरति कौटिकः । कुट+इक ।
कोंडिअ-कोंडिअ-कौण्डिक-कुण्डं ग्रामः । कुण्डेन जीवति कौण्डिकः'क्षत्रियकुण्ड-ब्राह्मणकुण्ड' इत्यादौ कुण्डशब्दः ग्रामवाची
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org