________________
द्विपरिवाल्य - वडु वाणी राम्रातुं होय द्वि+परि+वल+य | मे वार वीटाय तेवु. बल वेटने
दुष्परिकल्य-ने उनी न शाय
दुर्+परि+कल्+य । कल शब्द - संख्यानयोः ।
गा० ४५५ दूणावेढ-दूणावेढ - द्विगुणावेष्ट । द्विगुण+आवेष्ट-भालु वाटे होवाथी तोडी न शाय तेषु वेष्ट्-वेष्टने । ८।४।२२१ ।
द्रोणावेष्ट द्रवति जलम् अस्मिन् इति द्रोणः, द्रोणस्य आवेष्ट: द्रोणापीठ आपीठं वा द्रोणावेष्टः, द्रोणापीठं वा-नेपाली गति કર્યાં કરે—દ્રબ્યા કરે—તે દ્રોણુ તેનુ આવેપ્ટન દ્રોણાવેષ્ટન અથવા ચારે मानुपाशी पीठ-शासन - द्रोणाची. द्रु+ण ( ० १८४) द्रु गतौ । " द्रोणी तु नीवृति नौभेदे" - अने०सं० । “द्रोणी नौः " - ( १८४) "द्रोणी काठाम्बुवाहिनी” – अमर०, मलि० शि० ।
दोस - दोस - दोष ।
द्वेष
१७०
दोहणहारी - दोहणहारी - दकवहनधारी - पाणी लरनारी । दोहनधारी होन अश्नारी
धकारादि
गा० ४५६ - घर - घर - घर |
धव्व- धव्व-धाव्य । धाव् +य । धाव् धंग-धंग- भृङ्ग-11० भंग ( पृषा० ) धूमाङ्क - (पृषेा०) धुताङ्ग- ( पृषे1० )
धुयगाय - धुयगाय - धुतकाय । धुतः कम्पित: चपलः कायः शरीरं यस्य स
धुतकायः ।
वेगगतौ - ४।२।१०७ ।
Jain Education International
धूमंग - धूमंग - धूमाङ्ग ।
धअ-धअ-धव
धंधा -धंधा - ध्यन्धा ।
धवल-धवल-धवल ।
धयण - धयण - ध्वजन । ध्वज् गतौ ।
धरण । धृ धारणे ।
धयन । धे पाने । बाला धयन्ति स्तनपानं कुर्वन्ति अस्मिन् तद् धयनम्-न्यां माण है। स्तनपान पुरे ते धयन - घे+अन ( पृषो०)।
For Private & Personal Use Only
www.jainelibrary.org