________________
१५८
દેશી શબ્દસંગ્રહ
GBPाथा-. गोसण्ण ! गोवियं इम गोणिकं गोचरण कि हैसि । मयूरं कटाक्षयमाणां गोदीणप्रियां निवारय बिडालीम् ॥२१०॥
હે મૂરખ નહિ બોલનાર એવા આ ગાયના ટોળાને પરણાવતી તું શા માટે હણે છે. !મેરના પિત્તને પ્રિય-વહાલું-ગણનારી અને તે માટે મોર ઊપર કટાક્ષ ભરી નજર કરતી આ બિલાડીને જ અટકાવને.
गोअंटा गोचरणेषु, गोइला दुग्धविक्रयिणी ।
गोवालिआउ प्रावृट्कोटाः, गोरंफिडी गोधा ॥२७२॥ गोअंट-गायना पग
गोवालिया-चोमासामा थतो एक गोइला-गोपिका-दूध वेचनारी
प्रकारनो कीडो-गोकळगाय
'गोरंफिडी-गोधा-घो गोअंट-बोजा संग्रहकारो ४९ छ “गोअंट मेटये भान अ५२ થતાં સિંગડાં”
गोअंट-गोखुरल्ल-मान्ने हो 'वृद्धत्व' मथ ने मतावना। છે એમ કહેવું છે તે પ્રજ્ઞા પ્રમાદ છે અર્થાત છેટું છે.
गोइल्ल-ग+Jeeस, गो शपथी भरपथ सूय इल्ल प्रत्यय [८-२-१५८] साता गोइल्ल सन्नी पत्ति थाय छे ।गीमान्-यवाणे:-गोय.
गोमुह-गोमुह मेट उपलेपन. मा गोमुह १४ सयकृत गोमुख ७५२थी मावती छे भाटे तने महीशी तरी मतान्ये नथी, हलायुध नामनो संस्कृत २४॥२ ४ छ -“गोमुखम् उपलेपनेऽपि स्यात्'' [५, ११] अर्थात् सस्कृतशिमा ५ गोमुख श६ उपलेपन અર્થમાં બતાવેલ છે.
ઉદાહરણગાથા – रेल्लिअ(रेखित गोअंटपदं गोवालिप्रिये घने वर्षति । गन्त्रीषु गोइलासुं गोरंफिडि ! मा कुरु अशनिनिपातम् ॥२१॥ ૧ સર૦ વર્ગ ૨ ગા. ૨૪૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org