________________
सिरिहेमचंद० ] अट्ठमो वग्गो
[ २९५ इय रयणावलिणामो देसीसहाण संगहो एसो। वायरणसेसलेसो रइओ सिरिहेमचंदमुणिवइणा ॥७८३॥
॥ अट्ठमो वग्गो समत्तो ।
इत्येष देशीशब्दसंग्रहः स्वोपज्ञशब्दानुशासनाष्टमाध्यायशेषलेशो रत्नावलीनामा आचार्यश्रीहेमचन्द्रेण विरचितः इति भद्रम् ।
॥ समाप्तः देशीशब्दसंग्रहः ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञदेशीशब्दसंग्रहवृत्तौ अष्टमो वर्गः॥
॥ समाता स्वोपज्ञदेशीशब्दसंग्रहवृत्तिः ॥ १. भाण्डारकर प्राच्यविद्यामन्दिरप्रन्थालयद्वारा पूनापत्तने मुद्रितस्य पुस्तकस्य प्रान्तभागे लिखितं 'मुणिवरणा' स्थाने 'मुणिवयणा' इति पाठान्तरम् प्राज्ञैः विशेषतः विचारणीयम् ।
२. वर्गः ॥ठ॥ ग्रन्थानम् ३३२० । संवत् १६६६ वर्षे श्रीपत्तननगरे श्रीखरतरगच्छे । पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org