________________
૧૦૯
घघ-घंघ-घव-(ठणा० ११०) घडि-घडि-घटी घडियघडा-घडियघडा-घटितघटा । घरोली-घरोली-गृहोली-कल्पद्रुमकोश ।
गृहगोलिका "गृहगोलिका इति सभ्यः पाठः, यस्याः घरगोली इति प्रसिद्धिः''---अभ२० क्षी२० । “गृहं गुडति गृहगोलिका'-यमि० यि० । गा० २८०-घरोल-घरोल-गृहकल्य-कल्यवर्तः प्रातराशः''-अनि यि० ।
કલ્યવર્ત-શિરામણ. घरिल्ली-घरिल्ली-घरिल्ली-गृहे भवा-गृह-घर+इल्ली घरिल्ली। अर्थात् स्त्री. धंघोर-घंघोर-घुरघुरः-धुघोरः-(पृषो०) धुर+अ । घुर् भीमार्थ-शब्दयोः ।
घुघूरः-घूर+अ । घूर गतौ । (BAI. १७) घम्मोई-घम्मोई-धर्मोदी-धर्म+उद+इ=धर्मोदी । धर्म-ताप, उद-पाणी ।
તાપ અને પાણી સાથે સંબંધિત તૃણ જાતિ.
गा० २८१-घग्घर-घग्घर-घर्घर-घरति इति घर्धरः । घृ+अ । धृ सेचने ।
(उणा०८) ___घर घर् इति शब्दो यस्य तत् घर्घरम्-घरिका । धुधरी। सांस
હોવાથી ધરું ઘર અવાજ થાય છે घरयंद-घरयंद-गृहचन्द्र । गृहे चन्द्र इव भाति इति गृहचन्द्रः-५२मा यद्र
। शामे ते मारिसो. घणवाही-घणवाही-घेनवाही। घनं मेघ वहति इति घनवाहिन् । धन+वह+
इन् । वह प्रापणे । मेधान वन १२नार. घरघंट-घरघंट-गृहघण्ट् । गृहे घण्ट इव गृहघण्टः । घारी-घारी-घारी-घृ+अ+ई पृषो० । घृ क्षरण-दीप्त्योः । यया पक्षिणो
घ्रियन्ते सा घारी-रे १३ पक्षीमा भरी जय-नाश पामे ते. गारी । पृषो०)। गिरति-निगिलति पक्षिणः इति गारः । गार+ई । ग
निगरणे । गा० २८२-घार-धार-घार-घृ+अ । घृ क्षरण-दीप्त्योः । ध्रियन्ते शत्रवः क्षय॑न्ते
येन स घारः-रे व शत्रुमाने मेश्वी नभाय ते धार-दिली.
____ कार यथा प्राकारः । घारत-घारंत-घारन्त+घृतेन यं घरन्ति-सिञ्चन्ति स घारन्त (पृषो०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org