________________
१०८
गन्धपूली - पूलनं पूल: गन्धपूल:- मां बंधनो समूह छे ते. गन्धपूल+ अ । " अभ्रादिभ्यः " ७|२|४६ | - गन्धपूली ।
गा० २७४- गंधेल्ली-गंधेल्ली- गन्धेली -- एल्यति इति एल:- प्रेरकः । गन्धानाम् एल: गन्धेल: । गन्धेल + ई = गन्धेली | इल् प्रेरणे ।
गहवइ-गहबइ-ग्रहपति-द्र-मंगण वगेरे होनो पति, गृहपतिः - धशेने। માલિક-મુખી
गंधोल्लिअ-गंधोल्लिअ - गन्धाद्रित - गन्धेन आद्रितम् - गन्धार्द्रितम् - गंधने લીધે ભાનુ ભીનું.
गन्धपूलित-गधना सडवाणु पूल+इत । पूल संघाते ।
गा० २७५ - गुंपा - गुंपा - गोप्या
ja-ja-ma-a: gaà a m̃a: ǹ y'e14-84414-24491 57 aflorall गोधा आय ते गोद्य । गुद्+य | गुद् क्रीडायाम् ।
गुंछा- गुंछा - गुच्छ । ८।१।२६-गुंछ । गुत्ति-गुत्ति-गुप्ति ।
गा० २७६ - गुप्पंत - गुप्पंत - गुप्यत्- गुप्+अत् । गुप् गोपन- कुत्सनयोः । गुमिल - मुविल-गुपिल । गुप् व्याकुलत्वे । गुप्+इल (७९७ ० ४८४)
गा० २७७ - गुलिया - गुलिया - गुलिका-२२० क्षी२० ।
गुटिका गोलिका - गोल + इका |
गुम्मइअ - गुम्मइअ - घूर्णित- घूर्ण + घुम्म - ८।४ । ११७ | घुम्महअ । पूर्व + अ + = पूर्वक + इ = पूर्वकित - गुब्वइअ - गुम्मइअ । गूर्व उद्यमे ।
गा० २७८-गोड-गोड्ड - खोड्य-खोड्+य । खोड् प्रतीघाते-५४. गोड्य । गुड्+य । गुड्
रक्षायाम् । -यव-०४१.
गोला - गोला - गोला- हैभ अने० । विश्वप्रकाश ।
गोरा-गोरा-गौरा
गोण - गोण-गोन । गाम् वाचम् नयति इति गोन:- साक्षी । गां नयति इति गोनः वृषभः । गो+नी+अ । नी प्रापणे ।
गा० २७९ - घण्ण- घण्ण- घन्य | घनं दाढर्यम् अर्हति इति घन्यम् । घन+य |
अर्थ सं० ।
ने विशेष दृढ़ होय ते. "घनो हृढे" घल्ल-घल्ल-गाल्य । गल+य । गल् अदने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org