________________
तृतीयः वर्गः
अथ चकारादिःचत्तो तक्कू, चंगं चारूं, चड-चोट्टियाउ सिहा । चटू य दारुहत्थे, चंभो चासो य सीरसी मंते ॥२८७॥ चत्तो तर्कुः ।
चटू दारुहस्तः । चंगं चारु ।
चंभो तथा चासो हलस्फाटितभूमिचडो तथा चोटी शिखा ।
रेखा ।
यथा--- रे चंगचोट्टिय ! चडं तोडिस्सं च१एण य हणिस्सं । चासक्खमं घड कुर्सि ण हु चंभ करइ चत्तमित्तकुसी ॥२१९॥ (२८७) चत्थरि-चहुट्ट-चंडिक्का हास-णिमग्ग-रोसेसु ।। चंदिल-चउक्क-चक्कोडा णाविय-चच्चर-अग्गिभेएम् ॥२८८॥ चत्थरी हासः।
चंदिलो नापितः। चहुटुं निमग्नम् ।
'चण्डिलः' इति तु संस्कृतसमम् । चंडिक्को रोषः ।
चउक्कं चत्वरम् ।
चक्कोडा अग्निभेदः। अत्र-- तीइ विरहचक्कोडाजलिओ सो चंदिलो सहि ! इयाणिं । हिअयचउक्के चत्थरिचहुट्टणक्खो बि कुणइ चंडिक्कं ॥२२०॥(२८८) _ 'चस्तरि-चतुष्क'शब्दौ येषां संस्कृते अपि संमतौ. तन्मते. 'चत्थरि-चउक्क' शब्दौ न देश्यौ ॥२८८॥ पीण-च्छिण्ण-विगाणेसु चंडिल-चंडिय-चवेणा । जुयकरपुडे चवेडी, तजा चकप्पा चुडुप्पा यः ॥२८९॥
१ मंति ।। पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org