________________
૧૨૫
, छुरिता-या सततं छुर्यते सा छुरिता-2 सतत छाया ४२-४ाय। ४३-पीसाया ४२ ते छुरिता-भाटी. छु++त+आ । छुर् छेदने । छुरमड्डि-छुरमड्डि-क्षुरमर्दिन्-क्षुरेण मृद्गाति इति-क्षुरमर्दिन्-क्षुर-अस्त्री-43
हे भुया ७२ ते क्षुरमर्दिन्-लम. क्षुर+मर्दिन् । मृद्+इन् । मृद्
क्षोदे । छुरहत्थ-छुरहत्थ-क्षुरहरत-क्षुरः हस्ते यस्य सः-ना हायमा मस्त्री के
ते क्षुरहस्त-क्षुर+हस्त । "क्षुरो नापितभाण्डम्' -24भ२० । “नापितः
क्षुरी"-मलि० यि० । "क्षुरः छेदनवस्तुनि”-भ० भने । छुछुमुसय-छंछंमुसय-छंछुउत्सुक अथवा छुछुउच्छ्रय । म छुछु
એવો અવાજ કરવામાં આવે એવી ઉત્સુકતાબેચેની. छेडी-छेडी-छिद्री । छिद्यते या सा-2 छेय ते. पाउमा प छी .
छिद्+र+ई । छेली-छेली-चेली । चेलात या सा चेली- &ो-गति १२-ते. चेल+ई।
चेल् गतौ । गा० ३१८-छेत्तर-छेत्तर-छित्वर । छेा पानi-नाश पासवानां स्वभावाni
भूनुसूप वगेरे-साधन । छिद्+वर=छित्वरः । छित्वरः जर्जरः ए० ४४४ । छेभअ-छेभअ-क्षेपक । छेल-छेल-छगल (G||० ४७१)। छा+गल । छा छेदने । छेत्तसोवणय-छेत्तसोवणय-क्षेत्रस्वपनक-क्षेत्रे यत् स्वपनकं तत्-क्षेत्रस्वपनकम्
___-तरमा मे सू ते क्षेत्र स्वपनक । स्वप्+अन+क । स्वप् शये । गा० ३१९-छोब्भ-छोब्भ-क्षोभ्य-क्षोभम् अर्हति क्षोभ्यः अथवा क्षुभ्यति यः स
क्षोभ्यः- ाम पामे ते. क्षुभ् संचलगे । छोइअ-छोइअ-क्षोदित-क्षोद्यते इति क्षोदित- पासाय। ४३ ते. क्षुद्
क्षोद्+इत । क्षुद् संपेषे । छोब्भत्थ-छोव्भत्थ-क्षोभ्यार्थ-क्षोमनअथ-हेतु अथवा प्रयोगन
ક્ષોભ કરે એવી અપ્રિય વસ્તુ. छंट-छंट-चुण्ट । चुण्ट्+अ । चुण्द छेदने । षो०
छटा-छण्ट पृषा । छाअ-छाअ-छात । “दुर्बलः कृशः छातः"-अभ२०, अनि. यि० ।
छो छेदने । छो+त । गा० ३२०-छाण-छाण-छादन। छादन-छायण-छाण। छाहन, ढांवा साधन वस्त्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org