________________
पुप्पुअ]
छट्ठो वग्गो
[१९७
पिंजरुडो भेरुण्डः-बदनट्टयोपेतो । पिहोअरो तनुः ।
भारुण्डाख्यः पक्षी । पिप्पडियं यत् किंचित् पठितम् ।
पिदुखउरा तथा पेंढा कलुषा सुरा ।
पखउरा तथा ५ अत्र-पिहुरोमो मीनः इति 'पृथुरोम'शब्दभवः ।
पिसुणइ कथयति इति धात्वादेशेषूक्त इति नोक्तः । यथापिंजरुडो व्ब दुवयणो पेंढामत्तो सि पिट्ठखउरपि । सा तुह विरहुम्मत्ता पिहोअरा पिप्पडइ णिच्चं ॥४१७॥ (५१२) पियमाहवि-पीणा पिकि-चउरंसा, पीढं उच्छुजंतम्मि । पीई तुरए, पीलुट्ठ-पीडरइया य डड्ढ-चोरवहू ॥५१३॥ पियमाहवी कोकिला ।
पीई' तुरंगमः । पीणं चतुरस्रम् । .
पीलुटुं प्लुष्टम् । पीढं इक्षुनिपीडनयन्त्रम् ।
पीडरई चौरभार्या । . 'पीवलं पीतम्' इति तु 'पीत' शब्दभवम् । यथा-- पीणउँरपीइरोहे पीढठिया पिक्खिऊण पीडरई। पियमाहविकालमुही पीलुष्टुं मन्नए पल्लि ॥४१८॥ (५१३) पुंडे 'वच्च'अत्थे, पुंडो गत्ते, पिउसियाय पुप्फा य । पुत्थं मिउ, मेले 'पुरं, च पुव्वाड-पुप्पुआ पीणे ॥५१४॥ 'पुंडे' इति शब्दो 'ब्रज' इत्यस्मिन्नर्थे । । पुत्थं मृदु । पुंडो गर्तः ।
पुंपुआ संगमः। पुप्फा पितृष्वसा ।
पुव्वाडं तथा पुप्पुझं पीनम् । १ "घोटके वोति-तुरग-तुरंग-अश्व-तुरंगमाः" [अमरको क्षत्रियव० का २ श्लो. ४३] तथा 'पीति'शब्दमेव अश्वपर्यायं सूचयति आचार्यों हेमचन्द्रः स्वीये अनेकार्थसंग्रहे कां. २ श्लो० १७६] २ 'उरुपों मुं० मु. । ३ हैमधातुपाठे 'पण्ड्'घातुः ‘गति'अर्थको विद्यते [हैमधातुपारा. पृ. ८२] ४ पुढो मु. । ५ संघः पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org