________________
१९८ ]
देसीसहसंगहे
[ पुअंड
यथा
पुव्वाडखंध ! पुप्पुअभुज ! पुत्थआलाव ! अन्नओ पुंडे । ण सहइ पुंपुरं अम्हं पइपुप्फा पुंडसमगल्ला ॥४१९॥ (५१४) तरुणम्मि पुअंडो पेंडओ अ, पवरे पुरिल्लो अ। असईए पुण्णाली, पुण्णवत्तं पमोअहियवत्थे ॥५१५॥ 'पुअंडो तथा पेंडओ तरुणः । पुण्णाली असती । "पेंडओ षण्ढः' [ ] इत्यन्ये ।
'पुण्णवत्तं प्रमोदढतवस्त्रम् । पुरिल्लो प्रवरः । यथापुण्णालिपुण्णवत्तं पुरिल्लपेंडय ! तुमं परिहिऊण । मल्हमु पुअंडमझे सुहयत्तणगव्विओ किं अम्हेहिं ? ॥४२०॥
अत्र पुक्खरो सारसः इति 'पुष्कर'शब्दभवः । पुंछइ पुंसइ पुसइ मार्टि। पुलोइ पश्यति । इति धात्वादेशेषूक्ता इति नोक्ताः ॥ (५१५)
पुडइय-पुंडइया तह पेरुल्ली-पेंडबाल-पेंडलिया। पिंडीकए, पुआइणि-पूयाओ पुण पिसायगहियाए ॥५१६॥ पुडइयं पुंडइयं पेरुल्ली पेंडबालं पेंडलियं| पुआइणी तथा पूआ पिशाचगृहोता। एते पञ्च पिण्डीकृतार्थाः, 'पिंडलइयं "पुआइणी उन्मत्ता दुःशीला च" इत्यपि ।
| [ ] इत्यन्ये । यथापुंडइया पेरुल्लीसद्दा पुडइयअपेंडबालकचा । अपुआइणी वि पूय व्व तुह अरिवहू रुअंति पेंडलियं ॥४२१।।(५१६) . १ सं० पुंगण्डः पुंसु गण्डः पुंगण्डः । २ नपुंसकपर्यायरूपः ‘पण्ड' शब्दः हैमअनेकार्थकोशे निर्दिष्टः [ अनेका. कां. २ इलो० ११२] ३ पुमांसं नाटयति या सा पुंनाटी-पुंनाडी-पुंणालो । ४ "उत्सवेषु सुहृद्भिर्यद् बलाद् आकृष्य गृह्यते । वस्त्र माल्यादि तत् पूर्णपात्र पूर्णानकं च तत् / अभिधा० कां. ३ श्लो० ३४१। हारावली-पुरुषोत्तमदेव । मालतीमाधव-चतुर्थ अंक ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org