________________
[ १९९
पेज्जल ]
छट्टो वग्गो पुरुहूओ घूए, पुडइणी य गलिणी, पुलासिओ अग्गिकणे । असुरे पुरिल्लदेवो, उक्कंठाए य पुरुपुरिआ ॥५१७॥ पुरुहूओ घूकः।
| पुरिल्लदेवो असुरः । पुडइणी नलिनी।
पुरुपुरिआ उत्कण्ठा। संस्कृते तु 'पुटकिनी' शब्दं केचिदेव निबन्नन्ति । पुलासिओ अग्निकणः । यथापुरुहूअपिए काले पुरिल्लदेवारिविरहिया राही। मयणपुलासियतत्ता पुडइणिसयणे करेइ पुरुपुरिअं॥४२२॥
अत्र-पुलअइ पश्यति इति धात्वादेशेषूक्तमिति नोक्तम् ।। (५१७) आसीइ पुरिल्लपहाणा, पूणी पिचुलया, करी पूणो। पूरी वायगभंडे, पूअं दहियम्मि, पूरणं सुप्पे ॥५१८॥ पुरिल्लपहाणा अहिदंष्ट्रा। पूरी तन्तुवायोपकरणम् । पूणी तूललता यन्मध्यात् सूत्रतन्तुनि:- पूअं दधि । सरति ।
पूरणं 'शूर्पम् ॥ पूणो हस्ती। यथापूअअ-पूरी-पूरण-पूणीहिं जे जिति ते वि वरं । खुत्तपुरिल्लपहाणो मरसि अलं गारुडेण भरपूण ! ॥४२३॥ (५१८) पूरोढी कज्जवए, पूंडरिअं पेसणं च कज्जम्मि । पेल्लियं अवि पीडियए, पेयाल पेज्जलं पमाणम्मि ॥५१९॥ पूरोढी अवकरः ।
| पेल्लिअं पीडितम् । पूंडरिअं तथा पेसणं कार्यम् । । पेयालं तथा पेज्जलं प्रमाणम् ।
१ सूर्पम् पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org