________________
२०.] देसीसहसंगहे
[पेरिजयथापूरोढिं अपेआलं पेसणअणहिज्ज ! घल्लसु सखेत्ते । दारिदपेल्लिय ! अपेज्जलकणिसेहिं जइ अत्थि पूंडरिअं॥४२४॥ (५१९) पेरिज्जं साहिज्जम्मि, पेच्छओ दिट्टमित्तअहिलसिरे । पिच्छम्मि पेहुणं, पेंडलो रसे, गोवयम्मि पेंडारो ॥५२०॥ पेरिज साहाय्यम् ।
पेहुणं पिच्छम् । पेच्छओ दृष्टमात्राभिलाषी। पेंडलो रसः ।
यदाह गोपाल:-'पेहुण-पेंडलशब्दो पिच्छे च रसे च बोद्धव्यौ" । [ ] “पेंडलो अरसः' [ ] इति तु
अकारप्रश्लेषो मूढानाम् । पेंडारो गोपः ।
पेंडारो महिषीपालः" [ ] इति देव
राजः । यथा--- सिहिपेहुणअवयंसो पीणो पयपेंडलेण पेंडारो । वम्महकयपेरिज्जो भत्तयहारीण पेच्छओ जाओ ॥४२५॥ (५२०) पेंडोली-पेरण-पेंडधवा कील-उद्धठाण-खग्गेसु ।
पेडइओ कणवणिए, पेसणयारी अ दुईए ॥५२१॥ पेंडोलो क्रोडा ।
| पेडइओ कणादिविक्रेता वणिक् । पेरणं ऊर्ध्वस्थानम् ।
पेसणयारी दूती। पेंडधवो खगः ।
अत्र- पेच्छइ पश्यति । पेल्लइ क्षिपति । एतौ धात्वादेशेषूक्ताविति नोक्तौ । अत्र-पेंडवइ प्रस्थापयति । अयं धात्वादेशेषूक्त इति नोक्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org