________________
पोरच्छ ] छट्टो वग्गो
[२०१ यथापेडइयध्यपेंडोलिलंपडो पेरणं कुणसि कीस ?। ण विणा पेसणयारिं हवंति कज्जाइं पेंडधवहत्थ ! ॥४२६॥ (५२१) पोटें उअरे, पोच्च सुकुमारे, जूहणायगे पोंडो । काचम्मि होइ पोत्ती, गामपहाणम्मि पोयाओ ॥५२२॥ पोर्ट उदरम् ।
पोत्ती काचः । पोच्चं सुकुमारम् ।
पोयाओ ग्रामप्रधानः । पोंडो यूथाधिपतिः । यथा- । तं पोच्चं तणुपोर्टि मेल्लिय पोयायपोंड ! णियपरिणिं । हालियमहिलं एवं रमसि ण तं मुणसि पोत्ति-मणिभेयं ॥४२७॥ (५२२) दुत्थम्मि पोसिओ, पोणिया सुत्तभरियम्मि तक्कुम्मि । पोअंडो मुक्कभयम्मि, पोउआ करिसअग्गिम्मि ॥५२३॥ पोसिओ दुःस्थः ।
पोअंडो मुक्तभयः । पोणिया सूत्रभृततर्कः।
"षण्ढः" [ ] इत्यन्ये ।
| पोउआ करीषाग्निः । यथाहालियजालियपोउअधूमं दट्टण पोणियं चइअ । पोसियघरिणी छेतं उअ पोअंडा णिसाई अहिसरइ ॥४२८॥ (५२३) पोआलो वसहे, पोअंतो सवहम्मि, पोत्तओ विसणे । पोलिय-पोहण-पोरच्छा सोणिय-लहुयमच्छ-पिसुणेसु ॥५२४॥ पोआलो वृषभः ।
पोलिओ शौनिकः । पोअंतो शपथः ।
पोहणो लघुमत्स्यः । 'पोत्तओ वृषणः ।
पोरच्छो दुर्जनः ।
१
इ इअ सरई ॥ पा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org