________________
चुडुप्पा-चुडुप्पा-चुटम्बा | चुट्+अम्बू+आ (५०३२०) चुट्यते छिद्यते
नासा ।
૧૧૪
— यामडी चुट् छेने ।
चुटप्पा-चुट्+अप्पा चुटयते छिद्यते या सा-: गा० २९० - चच्चिक्क चच्चिक्क - चार्चिक्य 1 " चर्चा चाचिक्यम्" चर्च्यते अनया अङ्गम् चर्चा | चर्चा एव चचिका, चर्चिकायां चर्चेने साधु चाचिक्यम् चन्दनादिना पुण्ड्रादि । चर्चिक्थं तु अपभ्रंशः " - अभ२० ક્ષીર "चर्चिक्यम्" अलि० भि० चर्चा चर्चिका । चर्च+अ+ आ । चर्च् अध्ययने । चित्तल-चित्तल-चित्रल । “चित्रान् वर्णान् लाति चित्रल: " अभि० शि० । "चित्रकम्" अम२० ।
चंदोज्ज - चंदोज - चन्द्रोद्योत् । चन्द्रेण उद्योत्यते - चन्द्रोद्योत् द्र विसी अभ. चन्द्र+उद्योत् + किपू । द्युति दीप्तौ ।
चक्खुड्डण - चक्खुड्डण - चक्खुड्डीन -चक्षुरुड्डीन । चक्षुः उड्डीनं यस्मिन् तत् नयां-ने त२५-यांमा अडे ते वावु नाटक वगेरे. चक्षुरू+उड्डीन । उत् + डी+न । डी विहायसा गतौ ।
चंचप्पर - चंचप्पर - चञ्चापर । चञ्चा पेतरमा अलो रेल गाडियोતેની જેવુ ચાડિયા જેવુ
गा० २९१ - चंदइल्ल चंदइल्ल - चन्द्रिल्ल । चन्द्र + इल्ल मत्वर्थीय | चन्द्रकी मयूरः अमर० । अलि भि० | चन्द्रकाः यस्य सन्ति स चन्द्रकी नेना भी छाभां चंद्रवां निशाना छे ते चन्द्रकी ।
चत्वारः कराः यस्य स चतुष्करः नेने भार
चउक्कर - चउक्कर - चतुष्करः हाथ छे.
चडियार - चडियार - चटिकार । चटनं चटिः, चटे : कारः चटिकारः । चट्+ इ । चट् भेदे ।
चक्कुलंडा - चक्कुलंडा - चक्रोल्लण्डा - चक्ररूपा कुण्डलाकारा या उल्लण्डयति उत् क्षिपति सा चक्रोल्लण्डा चक्र + उत् + लण्डू + अ + आ । लण्ड उत्क्षेपे । "कुण्डली सर्पः चत्री सर्पः " अमर० । अलि० मि० । “ चक्रमण्डली अजगर : " सलि० शि० ।
गा० २९२ - चरुल्लेव - चरुल्लेव-चरोल्लेप । चर+उल्लेप ।
चक्खडिअ - चक्खडिअ - जक्षडिअ । जक्ष+अडिअ । जक्ष्यते कालेन भक्ष्यते यत् तत् जक्षडिओ-ज द्वारा ने वाय ते । जक्ष भक्ष - हसनयोः । चंदट्टिया - खंधट्टिया - स्कन्धास्थिका ।
स्कन्धास्थिका—स्कन्ध+अस्थिका । स्कन्द्+ध ( ० २५१ ) । स्कन्द् गति - शोषणयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org