________________
૧૫૮
गा० ४१५-तुणअ-तुणअ-तूनक । तूण्यते पूर्यते वायुः यस्मिन् सः तूणः-तूण+
क-तूणक:-43वा सामा पवन सरवामां आवे . तूणक । तूण+ अ-तूण् पूरणे । (१०)
स्तनति शब्दायते इति स्तनः-स्तन+क-२ मा ४२ ते स्तन भूषा० स्तन्+अ । स्तन् शब्दे ।।
वायुना यः तन्यते तन+अ+क-तनक-१० वायु परे पहोगा । શકાય તે. तुंतुक्खुडिअ-तुतुक्खुडिअ-तन्त्रोत्खटित । तन्त्र+उत्खटित । तन्+त्र-तन्त्र ।
उत्+खट्+इत । खट् काझे. तुसेयजंभ-तुसेयजंभ-तुषैकजम्भ । तुष+एक-जंभ। तुष-बहेडा वृक्ष, जंभ
લીંબુનું વૃક્ષ
तुषेधजंभ । एधतूअ-तू-तूज । तोजति क्षेत्रस्थपाकरक्षणार्थ क्षेत्रगतान् पाकभक्षकान् पशून्
पक्षिगश्च हिनस्ति इति. तूजः-तरमा मापीन पाने माना પશુઓને અને પક્ષીઓને ખેતરમાં રહેલા પાકના રક્ષણ માટે જે
भारी हाव ते तू. तु+अ । तुज् हिंसायाम् । गा० ४१६-तूहण-तूहण-तोहन । तुह+अन | तुह् अर्दने ।
तोफन । तुफ्+अन । तुफ हिंसायाम् ।। तोलण-तोलण-तोलन । तुल+अन । तुल उन्माने । तूलिणिया-तूलिणिया-तूलिनिका । तुल-रू-ने तुम होय ते तूलिनी+
क-तलिनिका । "शाल्मली तूलिनी" म० नि. शे० । तूलम् अस्ति अस्याः सा तूलिनी । सेभाना वृक्षने सुवाणु पाणयटु रू
होय छे. तेंडुअ-तेंडुअ-तिन्दुक । “तिम्यति आर्दीभवति तिन्दुकः” .. नि. शे० ।
ने भी २९ ते तिर. तिम+दुक (30 ५७) तिम् आर्द्रभावे । तोस-तोस-तोष । तुष्यन्ति, तृष्यन्ति बा लोका येन वा यस्मै तत् तोषम्
લેકે જે વડે તુષ્ટ થાય અથવા જેને માટે તલસ્યા કરે તે તેષ. तुष्+अ । तुष् तृप्तौ। तृष् पिपासायाम् । तृष्+अ (षो०)।
तोष-तुम शब्दे । तुस्+अ । तुसन्ति आनन्दमयं शब्दं कुर्वन्ति येन-को पडे सो आन भय A411 ते तोस. तोमरी-तोमरी-स्तोमरी । स्तोमः पुष्पसमूहः यस्य अस्ति-ने सोना
शु२७। लेय ते स्तोमरी. स्तोम+र+ई।६।२।७९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org