________________
૧૬૦
गा० ४१७- तोक्कअ - तोक्कअ - तोकक । तोक+क ं । यः परकार्यं तौति पूरयति स तोकः-तोक+क–तोककः- मीना ने निरपेक्षपणे रु रे ते तो. तु+क (उ० २१) । तु वृत्ति - हिंसा - पूरणेषु । ( 10 ) तोडण - तोडण - तोडन । तुड्+अन । तुड् तोडने । तोअय-तोअय-तोयक । तोयं कामयते तोयकः - पाणीने छिनारों तोय. तोय+कम् + अ (ङ) । कम् कान्तौ ।
तोमर - तोमरय-तोमरित । तोमर + इत । " तोमर : आयुधम् (३९ ० ४०३ ) गा० ४१८ - तंड-तंड-तण्ड ।
तल - तल-तल - गामतण. तल्ल तल्ल - तल्प ।
गा० ४१९ - तत्ति - तत्ति-तृप्ति । तृप्+ति
तृप् प्रीतौ- प्रीणने । तमणी - तमणी - तमनी । तम्+अन+इ । तम् काङ्क्षायाम् । तलिम - तलिम - तलिम |
गा० ४२० - तलवत्त- तलवत्त - तालपत्र - " तालपत्रं तु कुण्डले” – अने० सं०, વિશ્વપ્રકાશ ।
तालूर-तालूर-तालूर।
तिरिडिय - तिरिडिय - तिरिडिक । प्रकाश तिरयति इति तिरिडिक । तिर् + इट+इ+क (७० १५१ ) पृषो०
तिमिरित अथवा तिमिरिक । तिमिर +इत, तिमिर +इक ( पृषे10 ) |
तिरीटित । तिरीट ( ० १५१ )
गा० ४२१ - तुप्प - तुप्प - तृ ।
।
तुरी-तुरी - स्थूरी तूलि ।
गा० ४२२ - तुंबिल्ली - तुंबिल्ली - तुम्बिली । तुम्ब्यते इति तुम्बिली । तुम्ब+इल+ई= तुम्बिली (Gul० ४८४) तिड्ड-तिड्ड- तीड |
तिड्ड । क्षेत्रस्थं धान्यपाकम् अतिशयेन द्यति खण्डयति अथवा अतिशयेन दाति लुनाति अथवा अतिशयेन अत्ति इति तीद-तीड अथवा तिड्ड । तोवह - तोवह - पुपट्ट ।
-थकारादि
गा० ४२३-थग्घ-थग्घ - स्थाघ । “स्थाघः गाधः " - ( ३७० १०८ ) । स्था+ घ । स्था गतिनिवृत्तौ । स्थाघ- तण-तजियु .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org