________________
પંચમ વર્ગ
૨૬૧ दोवेली सायंभोजने, तथा दोणओ च आयुक्ते । ज्योत्स्नायां दोसिणी, कटितटे दोहासलं चैव ।४४९॥ दोवेली-द्विवेला-बीजी वेळ नुं भोजन- । दोसिणी-ज्योत्स्ना-चंद्रिका-चांदनी सांअनुं भोजन-वालु
दोहासल-कटीतट-कडनो भाग दोणभ-आयुक्त-गामनो मुखी दोणअ-बोजा देशोसंग्रहकारो ४ छ होम' सेटले ति:यसाना२-ॐ नार-मेडुत. Bहागाथा
तव दोहासलदर्शनपरवशः ग्रामदोणमो भगिनि !। तस्माद् एहि मम गृहे दोवेलिमिषात् दोसिणी न यावत् स्फुरति ॥३५७॥
હે બહેન ! ગામનો મુખી, તારા કટીતટને જોઈને પરવશ થયે છે તેથી તું જ્યાં સુધી ચંદ્રિકા-ચાંદની-ન સ્કુ–ન ખીલે-ત્યાં સુધી સાંજના ભવનનું–વાળુનું-બાનું કરીને મારે ઘરે આવી જા.
दोसाणियं च विमलीकृते, दोणकिया सरघा । दोसाकरणं कोपे, दोसणिजतो च चन्द्रे ॥४५०॥ दोसाणिय-द्विशाणित-निर्मल करेल- दोसाकरण-द्वेषाकरण-कोप चोङ्ग
दोसणिजंत-दोषानिर्यात्-रात्रे निकळनार दोणका
चंद्र-चांदो दोणक्किया। सभा ઉદાહરણ ગાથા– दोसणितयदोसाणियशीलाया अस्या अधरदलम् । दोणक्काए दष्टं दोसाकरणं करोषि किमत्र ? ॥३५८॥
ચંદ્ર સમાન નિર્મલ શીલવાળી એવી આ (બાઈ)નું અધરરૂપ દલ, મધમાખીએ કરડયું છે. એમાં કેપ શાને કરે છે?
['' थी 'हो' अधीन राह मे' Awal पुर। थया ] हवे 'द' वगेरे आदिवाळा अनेकार्थ शब्दो:दलियं निकूणिताक्षे दारुणि च अङ्गुल्यां च । दीर्घ-विरलेषु दरविंदरं च, प्रसव-नयनेषु दामणिया ॥४५१॥
सरघा-मधमाख .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org