________________
૧૮૮
દેશી શબ્દસંગ્રહ छेधो स्थासक-चौरेषु, शिखा-नवमालिकासु छेडा अपि ।
छोहो गण-विक्षेपाः छोभाइत्ती अस्पृश्य-द्वेष्यासु ॥३२५॥ 'छेध–१ 'हाथनो थापो २ चोर । छोह-१ गण-समूह २ क्षोभ-विक्षेप *छेडा-१ शिखा-चोटली-२ नव- छोन्भाइत्तो-१ अस्पृश्या-नहि अडकवा मालिका-नोमाली के नोमालीनी वेल जेवो २ द्वेष्य-द्वेष करवा योग्य
द्वषपात्र [આદિમાં છવાળા અનેકાર્થી શબ્દો પુરા થયા]
हवे आदिमां 'ज'वाळा एकार्थक शब्दो:जंगा गोचरभूमिः, जच्चो पुरुषे, तुषे जंभो ।
जयणं हयकवचे, जरंडो वृद्ध, जण्हली नीवी ॥३२६॥ जंगा-~-जग्या-गायोने चरवानी जग्या- । जयण-जीन-घोडानुं जीन-बख्तर गोचर
जरंड---जरठ-जरडो-घरडो माणस जच्च-जात्य-जातिवंत-पुरुष
जण्हली-नीवी-नाडी जंभ-तुष-फोफु
जरड-मीन देशीसंग्रहकारो '१२७ने महसे '०४२७' ५४ मताव छ. ઉદાહરણગાથા जयणेहिं हयाः, ग्रामाः जंगाहिं, कणाश्च जभभावेन । महिलाः जण्हलोहिं शोभन्ते गेहा जरंडजच्चेहिं ॥२४८॥
ઘોડાઓ જીન વડે-બખ્ત વડે–ભે છે. ગોચરો હોય તે ગામે શેભે છે. ફેફાં વડે દાણાઓ શોભે છે, સ્ત્રીઓ નાડીઓ વડે સારી લાગે છે અને ઘરડા પુરુષો વડે ઘરે શેભે છે.
जडियं खचिते, जगलं पङ्कसुरायाम्, जंबुलो च वानीरे । लाङ्गलशिखायां जवणं, जडे जंभल-जहाजाया ॥३२७।। १ सरखावो 'छेभअ' वर्ग ३ गा० ३१८ । • सरखावो ‘छिंड-छेड' -वर्ग ३ गा०३२१ तथा 'छिल्लो'-वर्ग । गा०३१३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org