________________
૩૯૬
દેશી શબ્દસંગ્રેડ ज्ञातरस-विरल-मार्गेषु पइट्टो, गण-गुहासु पन्भारो ।
कोकिल-जारेषु पंसुलो, पउत्थं गृह-प्रोषितेषु ॥५२८॥ पट्ट प्रविष्ट-१ जेणे रसने जानो छे । पंसुल–१ कोयल २ पांसुल-व्यभिते २ विरल ३ मोर्ग । मराठो-पेठ- ।
चारी-जार रविवार पेठ । पठत्य-१ पस्त्य-गृह-घर २ प्रोषितपन्भार ..१ 'प्रागभार-समूह २ गुफा |
प्रवासे गयेल वृतिपिवरे तथा मार्गे दुःशीले कण्ठदीनारे । कण्ठच्छिद्रे तथा च दोननादे पएरो च ॥५२९।।
पए। -- 1 वाडा छीडु २ पगेरुं-मार्ग ३ दुःशील ४ कंठदीनार नामर्नु एक घरेणुं -जेमां सोनैया अथवा गोनी जेवा सिक्का लटकावेला होय ५ कंठन छिद्र ६ क्षीण शब्द अथवा दोनता सूचक शब्द ।
लघुपिठरे पडुल्लं तथा चिरकालप्रसूते ।।
पत्तट्ठो ज्ञातव्यः बहुशिक्षित-सुन्दरेषु च ॥५३०॥ पडुल्ल-१ नानी थाळी २ घणा लांबा । पत्तट्ट-१ प्राप्तार्थ-बहुशिक्षित २ सुन्दर समये वीमायेल-वहेलं न हि वीआयेल |
असहन-समर्थकेषु च पच्चलो पक्कणो चैव ।
पवज्जो नख-शर-शिशुमृगेषु, गण-खस्तरेषु पत्थारी ॥५३१॥ पच्चल -१ असहनशील २ प्रत्यल- । पध्वज-१ नख २ शर ३ मृगर्नु बच्चु
समर्थ 1 पथारी-१ समूह-पथारो २ पथारी कसे स्वेदे पलसं, पीडित-पतित-भीरुषु परद्धं ।
पड्डत्थी बहुदुग्धायां पारीहारिण्यां च ॥५३२॥ पलस---१ कपासनु फळ-झिंडवु २ परसेवो । परद्ध-१ पीडित • पतित ३ भीरु-बीकण | पड्डुत्थी--१ बहु दूधवाळी २ दोहनारी
१ आचार्य सिद्धसेन दिवाकरे पोतानां कल्याणमंदिरस्तोत्रमा 'प्राग्भार' 'समूह' अर्थमां वापरेलो छ:-"प्रारभार संभृत नभांसि रजांसि रोषात्” (कल्याणमंदिर लो० ३१)
२ 'पांसुर' शब्दने 'स्वैरी-व्यभिचारी' अर्थमां महाकवि कालिदासे रघुवंशमां वापरेलो हरे:- 'अपांसुलानां धुरि कीर्तनीया' (सर्ग २ लो० २).
३ नआगमोमां ज्यां श्रावकोनो बहुश्रुततानु-श्रुताभ्यासनी विपुलतानु-वर्णन आवे छे त्यां यधे 'लढ'-(लब्धार्थ), 'गहिय'-(गृहोतार्थ) एवा शब्दो वपरायेला छे
पक्राण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org