________________
३०७
ષષ્ઠ વર્ગ परी--परीइ-परैति-भ्रमति-भमे छः [४-१-१६१] परी-परीइ-क्षिपति-फेंके छः [८-४-१९३]
આ ધાતુ ધાત્વાદેશમાં સાધી બતાવ્યા છે માટે અહીં નથી જણાવ્યા. पइरिक्कं च विशाले एकान्ते तथा च शून्ये ।
परिहत्थं पटु-मन्युषु, भीत-भग्नेषु पडिसिद्धं ॥५३३।। पइरिक--१ विशाल २ प्रतिरिक्त-एकांत । परिहत्य--१ पटु-चतुर २ मन्यु ३ शून्य
। पडिसिद्ध--१ भीत २ भांगेल पयलाओ हर-सर्पेषु, परिभंतो निसिद्ध-भीरुषु ।
द्वाःस्थ-आकृष्टि-महिषीषु पयड्ढणि-पारिहट्टीओ ॥५३४॥ पयलाअ-१ हर २ सर्प
पयड्ढणि ] --१ द्वार ऊपर रहेनारीपरिभंत-१ निषिद्ध २ भीरु
पारिहट्टि प्रतिहारी २प्रकर्षणि-आकर्षण J३ परेष्टु-पारेट-भेंश-लांबा
काले वियानारी में पारिहट्टी-भूखमा मात्र महिषा'-मेश' मे ४ ४ छ । ५४४
मही 'पारे श' अर्थ समपानी छ, . मात्रणे अथाने and सपा माछ-देशी संग्रहकार गोपाल
“पयड्ढणी स्यात् प्रतीहारी" "भाकृष्टिः पारिहट्टी पयड्ढणी चेति विज्ञेया" "द्वाःस्था च पारिहट्टी आकृष्टिः पारिहट्टी स्यात्"
[ ] पयट्टणी--१ प्रतीहारी २ आकृष्टि-आकर्षण ३ पारेट
पारिहट्टी--१ प्रतीहारी २ पारेट ३ आवृष्टि बोजो देशीसंग्रहकार देवराज गोकुलप्रकरणमा ४९ छ ।
"परिहारिणी-पयड्ढणी-पडिच्छिया पारिहट्टीए" । [ ] अर्थात परिहारिणी ) पारेट'-'वोआया'ने जेने बहु समय थयो होय तेवु प्राणी' ए अर्थमां पयड्डणी परिहारिणी', 'पयड्ढणि' अने 'पडिच्छिया' शब्दोने समजवाना छे. पडिच्छिया
वृति-मुर्खेषु परिअडी, पहेणयं लाभन-उत्सवेषु च । पडुआलियं पटुकृत-परिताडित-धारितेषु च ॥५३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org