________________
પ્રથમ વર્ગ
ઉદાહરણગાથાअण्णमयं अंगालियरसनेन अवालुया स्फुटं स्फुटति । इति अवराहिणि ! अधरं अवरोहस्थिताः तव पिबामः ॥ (२६)
શેરડીની કાતળીને વારંવાર ચૂસવાથી અવાબૂ ફુટપણે ફૂલે છેદુખવા આવે છે–માટે કડવાળી હે! તારી કેડ ઉપર બેઠેલા અમે તારા અધરને પિએ છિએ-ચૂસિએ છિએ.
पूरे अग्गवेओ, अहियारो लोकयात्रायाम् ।
चौरे अदंसणो, कपिकच्छवाम् अप्पगुत्ता च ॥२९॥ अग्गवेअ—अग्रवेग-पूर-नदीनुं पूर अदसण-अदर्शन-चोर अहियार-अधिकार-लोकयात्रा-लोक- अप्पगुत्ता-आत्मगुप्ता-कपिकच्छु-कौवच
- व्यवस्था Salथासरिताम् अग्गवेओ अदसणा तथा च अप्पगुत्ता च । दूयन्ते झटिति लोकम् अहियारविरोधिनो हि खलाः ॥ (२७)
નદીઓનું ધસમસતું પૂર, ચોરલેકે અને કૌવચને છેડ એ બધાં, લેકને ઝટ હણે છે–મે છે-દુઃખી કરે છે. કારણ કે ખેલ લેક, લેકયાત્રાના વિરોધી હોય છે.
अवगदं उरौ, दृष्टे अज्झसियं, चञ्चले अणेकज्झो ।
ग्रहभयरुदिते अहिसियं, अवहुसं उदूखलादौ ॥३०॥ भवगद-विस्तारवाळु-पहोलु
अहिसिय-ग्रहना भयथो रोवु-राहु अज्झसिय-देखेखें
___ केतु वगेरे ग्रहोनी शंकाथी रोवू अणेकज्झ-अनेकध्य-चंचल-चपळ अव दुस-उखळो सूपडं वगेरे अने एनी
जेवु बीज उपकरण-चालणी
सुडलो कथरोट वगेरे उपकरण ઉદાહરણગાથા— त्यक्त्वा अवहुसकर्म कामग्रहअहिसियं कुर्वत्या । अज्झसियं अणेकज्झं अवगनयनया संस्मरामः ॥ (२८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org