________________
૨૨૧
गा० ६४० - बद्धी - वद्धी - वृद्धि । वृध्+ति । वृध् वर्धने । वर्धा - अमनी वर्धी छे..
1
चक-वंक-वक्र |
वंस - वंस- व्यंश | "विरूपः अंश: व्यंशः- राम अश-उस 3.
वंसी - वंसी -वंशी । वच्छ-वच्छ-वक्षस् ।
वऊ-वऊ-वपुस् । “वपुः शस्ताकृतौ देहे " - २० सं०वि० प्र० । गा० ६४१- वम्ह-वम्ह - वर्ष्मन् । वृष्+मन् ( ० ८१1 ) । वृष् सेचने 1 बत्थी - वत्थी वसति । वसू+अति । ( ० १५३)
वस्ति । वस्+ति । (९० १४६) । वस् निवासे ।
वल्ल - वल्ल-बाल |
बहू-बहू-वहु । सुगन्धं वहति इति वहुः - सुगन्धने धारण ३ ते बहु-बहू + उ ( ७२६) । वह प्रापणे ।
वह-वह-वह । वह् + अ । वह प्रापणे । वट्ट - वट्ट-वर्त्मन् । वत्ति-वत्त-वर्त ।
वइवेला - वइवेला-वृतिवेला । वृति+वेला । गा० ६४२ - वज्जा- वज्जा- | व्रज्या |
पद्या ।
वल्ली - वल्ली - वल्लि ।
वह-वह-वह । वह्+अ । वह् प्रापणे । वल्लरी- वल्लरी- वल्लरी ।
विल्लरी - विल्लरी- वल्लरी |
वतु वतु व्रात । वृ + आत - ( ३७० २०८) वृ वरणे
विच्छड्डु - विच्छ्ड - विच्छर्द । वि+छर्द । छर्द +अ । छर्द बने
वलहि- वलहि- वलभी । वलते शरीरं संवृणोति इति वलभी-ने शरीरने ढांडे ते वलभी । वल्+अभी । ( ० ३२८ ) व संवरणे । सरभाव - पलही ववणि - ववणि - वपनी । वप् बीजसंताने । वप्+अन+ई ।
वपनीय । वप् + अनीय । सगोसरा मालुम 'पास' भाटे वण श વપરાય છે આણુ વણુ સારું છે' गा० ६४३ - वडह - वहड - वटभ । वटे भाति इति वटभः - व ५२ शोले ते वटभ । वट+भा+अ । भा दीप्तौ ।
वसल - वसल - वृषल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org