________________
२२२
विड्ड-विड्ड-विद्र । विशेषेण द्रवति इति विद्रः- सांभु द्रवे ते विद्र । वि+छ+
अ । द्रु गतौ । विअलंबल-विअलंबल-वृतलम्बल । वृ+त+लम्ब-ल । वृत-स्वीरेस, लम्ब
समा. वप्पीअ-वप्पीअ-बप्पीह ।
वम्हल-वम्हल-पक्ष्मल । गा०६४४-वयली-वयली-व्रतति । वेली-वेली वेली । वल्ल्+ई वल्ली-वेल्ली - ८।१।५८। वेली (१०)
वल्लू संवरणे । वट्टिम-वट्टिम-वर्तिम-वृत्+अ-वर्त+इम । वर्तेन निर्वृत्तं वर्तिमम् । ___वर्धिम-वृध् वृद्धौ । वृध्+अ-वर्ध-वर्धन निवृत्त वर्धिमम् ६।४।२१। वइअ-वइअ-पीत । पीत-पईअ-वइअ । सस्तालापामा देव हुँदएव उभ्या२९ थाय छ तेम दृश्य प्रातमा पीतनु पईत उन्या थतु डेय
मेथी पईत-बइअ मेम यश. वलिआ-वलिआ-वटिता । वद्+इत+आ । वट वेष्टने ।
वल्वजा-१८१४ नामना धासमांथी थयेली.
वलिता-वल+इत+आ । वल् संवरणे । विलमा-विलमा-वलिमा-वटनं वट: वटेन निर्वृत्ता वलिमा-वट-वड-वल+इम ।
वलिमा-वलनं वल: वलेन निर्वृत्ता । वल् इम+आ। वल संवरणे । वयर-वयर-विदर । वि+दर । दृ दारणे । .. गा० ६४५-वयड-वयड-वाटिका । “वाटी उद्याने"-24ने० सं०, वि० प्र० वाटिका-वाडिया-वयड । सही व भने डनी व्यत्यय-स्थानांतर-थयेर छ.
ગુજરાતી-વગડે वंफिअ-वैफिअ-वर्फित । वर्फ +इत । वर्फ गतौ । वलिअ-वलिअ-विगलित । वि+गलित-विशेष गणे उतरेसु-वि+गृ+इत ।
-षो. गृ निगरणे । विगलित । वि+गल+इत । गल-म वणाय-वणाय-वनाय । वन+आय । अय+अ । अय् गतौ । वद्दल-बदल-बादल । वा+दल । वार-पायी। वक्कड-वक्कड--वक्रट । वक्र+ट ni aisisi य छ.
वृष्टक । वृष्ट+क । ष्ट तथा का व्यत्यय ४२वाथी वृकष्ट-वक्कड ।
પૃષ૦
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org