________________
| દ્વિતીય વર્ગ
૧૩૫
कोक-कोक्कइ-व्याहरति-कूके छे-बोले छे [८-४-७६] कोआस-कोमासइ-विकसति-खीले छे [८-५-१९५] कोट्टुम-कोटुमइ-रमते-रमे छे [८-१-१६८]
આઠમા અધ્યાયમાં આ ત્રણે ધાતુઓને સાધિત કરેલા છે તેથી તેમને ફરીવાર અહીં નથી લખ્યા.
આદિમાં થી માંડીને જ વાળા બધા એકાથી શબ્દ પુરા થયા]
-
हवे अनेक अर्थवाळा ककारादि शब्दोः कंदो दृढ-मत्तेषु, कंडो दुर्बल-विपन्न-फेनेषु ।
कंठो सूकर-सीमसु, कडो क्षीणे उपरते च ॥२२५॥ कंद -१ दृढ-मजबूत २ मत्त-उन्मत्त । कंठ-१ शूकर-सुव्वर २ सीमा-मर्यादा -छकेल
-कांठो कंड-१ दूबळो २ विपन्न-विपत्ति वाळो | कड-१ क्षीण २ उपरत-मरी गयेलो
३ फीण
बोजा देशोसंग्रहकारो कंद शाहनी भीन्ने ५१ अर्थ-स्तरण'माछाहन-ढis' सतावे छे.''
निश्छिद्रे कटिवस्त्रे द्वारस्थ-विपक्ष-आशीःषु ।
गहने वने कडिल्लं, कर्मान्त-गृहेषु कव्वालं ॥२२६॥ कडिल्ल-- १ छिद्र विनानुं २ केड ऊपरतुं वस्त्र ३ द्वारपाल ४ शत्रु २ आशीष
६ गहन-घाटुं ७ वन कव्वाल-१ कर्मस्थान-काम करवानुं स्थान-लुहारनी कोड वगेरे २ घर
कङ्काल-करालेषु कलेरो, स्तोक-आई-बहलेषु ।
बाप्पे च कसव्वं, कग्घाडो अपामार्ग किलाटे च ॥२२७॥ कलेर-, कंकाल-मुडदु २ कराल- कम्घाड-१ अघाडो २ किलाट -दही भयंकर
के छाशनी साथे पकावेला दूधना कसव्व १-थोडु २ आलु-भोनुं
फोदा ३ प्रचुर-घणुं १ बाष्प-बाफ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org