________________
૧૯૬
फेल्ल-फेल्ल-फेल । फेलति-स्खलति-इति फेलः - २५शित थाय ते ३१. फेल्+अ । फेल चलने ।
वेल्ल-वेल्लति-स्खलति-इति वेल्लः - २५सित थाय ते. वेल्ल वेल्ल्+अ । वेल्ल चलने । फेलाया-फेलाया-फेलाया। फेल+आय+आ । फेलति इति फेलाया। फेणबंध-फेणबंध-फेनबन्ध । फेन+बन्ध । फेनैः जलमयैः फेनैः बध्नाति
इति फेनबन्धः-पाणीनां । वो मचाय ते ३नमय. फेन+
बन्धु+अ । बन्ध् बन्धने । फेणवड-फेनवड-फेनपट । फेना एव जलमयाः पटः यस्य सः फेनपट:
પાણીનાં ફીણે જ જેનું વસ્ત્ર છે તે ફેનપટ. વરુણ સમુદ્રને અધિષ્ઠાતા છે માટે તેને સંબંધ પાણુના ફણો સાથે સહજ છે.
"वरुण: अप्पतिः"-अम२० । “अर्णवमन्दिरः” अभि.यि० । गा० ५४८-फेलुसण-फेलुसण-पिच्छिलन । पिच्छिल-सत्यतय. अम२०,
समियि । पिच्छिल नामने धातु मनावी पिच्छल+अन । पिच्छिलन શબ્દમાં છે અને ૪ નો વ્યત્યય થવાથી સ્ક્રિન પ્રેગ થાય. ફસલાઈ પડવું. ફિલજાના હિંદી. फोस-फोस-पोष । फोंफा-फों फा-फुम्फा । अनु४२९५ श६ छ. फड-फड-स्फटा। "स्फटायां तु फणा''--2248२०, अमि० यि० ।
फटा । फली-फली-फलिन् । ३१ पे ४३ ते ५. फल्द+इन् । गा० ५४९-फंसण-फसण-पांसन । फसल-फसल-फलस । फलं सनति- ३॥ साये ते. फल+सन+अ।
सन् दाने । ससने सनु परावत न फेस-फेस-पेष । पिष् संचूर्णने । पिष्+अ । फोइअय-फोइअय-स्फोतितक स्फुट् पातुनी पेहे स्फुत्ने सौत्रधातु समावो.
फोटितक)
गा० ५५०-फोडियय-फोडियय-स्फोटितक । स्फुट-स्फोट+इत+क । स्फुट परिहासे।
-बकारादिबंध-बंध-बन्ध । बध्यते यः स बन्धः-लाई ५५ ५३ पाय ते म. बन्ध्+अ । बन्ध बन्धने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org